________________
९ शतके
-
व्याख्या- ॐ ससिरविणो नक्खत्तसया य तिन्नि छत्तीसा । एगं च गहसहस्सं छप्पन्नं धायईसंडे ॥१॥ अठेव सयसहस्सा तिनि सहप्रज्ञप्तिः
| उद्देशः१ स्साई सत्त य सयाई । धायइसंडे दीवे तारागणकोडिकोडीणं ॥२॥ सोहं सोहिंसु वा ३ 'कालोए णं भंते ! समुद्देल
जम्बूसंग्रहअभयदेवीकेवतिया चंदा'इत्यादि प्रश्नः, उत्तरं तु 'गोयमा !-'बायालीसं चंदा बायालीसं च दिणयरा दित्ता । कालोदहिंमि एए ।
णीसू३६३ या वृत्तिः२/
चरंति संबद्धलेसागा ॥१॥ नखत्तसहस्स एगं एगं छावत्तरं च सयमन्नं । छच्च सया छन्नउया महागहा तिनि य ॥४२७॥ | सहस्सा ॥२॥ अठ्ठावीसं कालोदहिमि बारस य तह सहस्साई । णव य सया पन्नासा तारागणकोडिकोडीणं ॥ ३॥ सोहंद्र
सोहिंसु वा ३।' तथा 'पुक्खरवरदीवे णं भंते ! दीवे केवइया चंदा इत्यादि प्रश्नः, उत्तरं त्वेतद्गाथाऽनुसारेणावसेयं'चोयालं चंदसयं चोयालं चेव सूरियाण सयं । पुक्खरवरंमि दीवे भमंति एए पयासिंता ॥१॥ इह च यद्भमणमुक्त न तत्सर्वाश्चन्द्रादित्यानपेक्ष्य, किं तर्हि १, पुष्करद्वीपाभ्यन्तरार्द्धवर्तिनी द्विसप्ततिमेवेति, 'चत्तारि सहस्साई बत्तीसं चेव होति नक्खत्ता । छच्च सया बावत्तरि महागहा बारससहस्सा ॥१॥छन्नउइ सयसहस्सा चोयालीसं भवे सहस्साई। |चत्तारि सया पुक्खरि तारागणकोडिकोडीणं ॥१॥ सोहं सोहिंसु वा । तथा-'अभितरपुक्खरद्धे णं भंते ! केवतिया चंदा इत्यादि प्रश्नः, उत्तरं तु-'बावत्तरि च चंदा बावत्तरिमेव दिणयरा दित्ता । पुक्खरवरदीवढे चरंति एए
४॥४२७॥ पभासिता ॥१॥ तिन्नि सया छत्तीसा छच्च सहस्सा महग्गहाणं तु । नक्खत्ताणं तु भवे सोलाई दुवे सहस्साई ॥२॥ अडयाल सयसहस्सा बावीसं खलु भवे सहस्साई। दो य सय पुक्खरद्धे तारागणकोडिकोडीणं ॥३॥ सोभं सोभिंसु वा ३।' तथा-'मणुस्सखेत्ते णं भंते ! केवइया चंदा इत्यादि प्रश्नः, उत्तरं तु–'बत्तीसं चंदसर्य बत्तीस चेव सूरियाण
4545455945
45%82
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org