SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ 555545 मादीवसमुद्देसु जोतिसियाणं भाणियवं जाव सयंभूरमणे जाव सोभं सोभिंसु वा सोभंति वासोभिस्संतिवा। ट्र सेवं भंते ! सेवं भंतेत्ति ॥ (सूत्रं ३६३) नवमसए बीओ उद्देसो समत्तो॥९-२॥ | 'रायगिहे'इत्यादि, 'एवं जहा जीवाभिगमे'त्ति तत्र चैतत्सूत्रमेवम्-'केवतिया चंदा पभासिंसु वा पभासिंति वा| पभासिस्संति वा ३? केवतिया सूरिया तविंसु वा तवंति वा तविस्संति वा ? केवइया नक्खत्ता जोयं जोइंसु वा ३१ केवइया महग्गहा चारं चरिंसु वा ३१ केवइयाओतारागणकोडाकोडीओ सोहिं सोहिंसु वा ३१ शोभां कृतवत्य इत्यर्थः, | 'गोतमा! जंबूहीवे दीवे दो चंदा पभासिंसु वा ३ दो सूरिया तविंसु वा ३ छप्पन्नं नक्खत्ता जोगं जोइंसु वा ३ छावत्तरं | गहसयं चारं चरिंसु वा ३' बहुवचनमिह छान्दसत्वादिति, “एगं च सयसहस्सं तेत्तीसं खलु भवे सहस्साई शेष | तु सूत्रपुस्तके लिखितमेवास्ते ॥'लवणे णं भंते !इत्यादौ 'एवं जहा जीवाभिगमे'त्ति तत्र चेदं सूत्रमेवं-केवइया चंदा पभासिंसु वा ३ केवतिया सूरिया तविंसु वा ३'इत्यादि प्रश्नसूत्रं पूर्ववत् , उत्तरं तु 'गोयमा! लवणे णं समुद्दे चत्तार |चंदा पभासिंसु वा ३ चत्तारि सूरिया तविंसु वा ३ बारसोत्तरं नक्खत्तसयं जोगं जोइंसु वा ३ तिन्नि बावन्ना महग्गह|सया चारं चरिंसु वा ३ दोन्नि सयसहस्सा सत्तहिं च सहस्सा नवसया तारागणकोडिकोडीणं सोहं सोहिंसु वा ३' सूत्रपर्यन्तमाह-जाव ताराओ'त्ति तारकासूत्रं यावत्तच्च दर्शितमेवेति । 'धायइसंडे'इत्यादौ यदुक्तं 'जहा जीवाभि गमें तदेवं भावनीयं-धायइसंडे णं भंते ! दीवे केवतिया चंदा पभासिसु वा ३ केवतिया सूरिया तविंसु वा ३१] 8 इत्यादिप्रश्नाः पूर्ववत्, उत्तरं तु 'गोयमा ! बारस चंदा पभासिंसु वा ३ बारस सूरिया तविंसु वा ३, एवं-'चउवीस || CORRECA Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy