SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ 5AAAAA सद्भक्त्याहुतिना विवृद्धमहसा पार्श्वप्रसादाग्निना, तन्नामाक्षरमन्त्रजप्तिविधिना विघ्नेन्धनप्लोषितः । सम्पन्नेऽनघशान्तिकर्मकरणे क्षेमादहं नीतवान् , सिद्धिं शिल्पिवदेतदष्टमशतव्याख्यानसन्मन्दिरम् ॥१॥ . ॥ समाप्तं चाष्टमशतम् ॥ ८॥ ग्रन्थाग्रम् ९४३८॥ -00-00व्याख्यातमष्टमशतमथ नवममारभ्यते, अस्य चायमभिसम्बन्धः-अष्टमशते विविधाः पदार्था उक्ताः, नवमेऽपि त एव भजयन्तरेणोच्यन्ते, इत्येवंसम्बन्धस्योद्देशकार्थसंसूचिकेयं गाथा| जंबुद्दीवे १ जोइस २ अंतरदीवा ३० असोच ३१ गंगेय ३२। कुंडग्गामे ३३ पुरिसे ३४ नवमंमि सए चउत्तीसा ॥१॥ | 'जंबुद्दीवे'इत्यादि, तत्र 'जंबुद्दीवे'त्ति तत्र जम्बूद्वीपवक्तव्यताविषयः प्रथमोद्देशकः १, 'जोइस'त्ति ज्योतिष्कविषयो | द्वितीयः २, 'अंतरदीव'त्ति अन्तरद्वीपविषया अष्टाविंशतिरुद्देशकाः ३०, 'असोच'त्ति अश्रुत्वा धर्म लभेतेत्याधर्थप्रति|पादनार्थ एकत्रिंशत्तमः ३१, 'गंगेय'त्ति गाङ्गेयाभिधानगारवक्तव्यतार्थो द्वात्रिंशत्तमः ३२, 'कुंडग्गामेत्ति ब्राह्मणकु| ण्डग्रामविषयस्त्रयस्त्रिंशत्तमः ३३, 'पुरिसे'त्ति पुरुषः पुरुषं नन्नित्यादिवक्तव्यतार्थश्चतुस्त्रिंशत्तम ३४ इति ॥ है तेणं कालेणं तेणं समएणं मिहिलानामै नगरी होत्था वन्नओ, माणभद्दे चेहए वन्नओ, सामी समोसढे परिसा निग्गया जाव भगवं गोयमे पजुवासमाणे एवं वयासी-कहिणं भंते ! जंबुद्दीवे दीवे ? किंसंठिए णं OSTOSASHISAISAIRAALAIS % Jain Education Interational For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy