SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ वलिनो हि वेदनीयं ज्ञानावरणीति अक्षपकं क्षपकं च प्रतीत्य, अपनीयमिति । एवं च यथा ज्ञानावराण ॐॐॐॐ% * जीवं पञ्च, से तेणट्टेणं गोयमा ! एवं वुच्चह सिद्धे नो पोग्गली पोग्गले। सेवं भंते सेवं भंतेत्ति॥ (सनं ३६१) ॥८-१०॥ अट्ठमसए दशमः समत्तं अहम सयं ॥८॥ | 'जस्स ण'मित्यादि, जस्स पुण वेयणिज्जं तस्स नाणावरणिज्जं सिय अस्थि सिय नत्थि'त्ति अकेवलिनं केवलिनं च प्रतीत्य, | अकेवलिनो हि वेदनीयं ज्ञानावरणीयं चास्ति, केवलिनस्तु वेदनीयमस्ति न तु ज्ञानावरणीयमिति । 'जस्स णाणावरणिज | तस्स मोहणिज्जं सिय अस्थि सिय नस्थि'त्ति अक्षपक क्षपकं च प्रतीत्य, अक्षपकस्य हि ज्ञानावरणीय मोहनीयं चास्ति, क्षपकस्य । तु मोहक्षये यावत् केवल ज्ञानं नोत्पद्यते तावज्ज्ञानावरणीयमस्ति न तु मोहनीयमिति । एवं च यथा ज्ञानावरणीयं वेदनीयेन सममधीतं तथाऽऽयुषा नाम्ना गोत्रेण च सहाध्येयं, उक्तप्रकारेण भजनायाः सर्वेषु तेषु भावात् , 'अंतराएणं च सम' ज्ञानावरणीयं तथा वाच्यं यथा दर्शनावरणं, निर्भजनमित्यर्थः, एतदेवाह-'एवं जहा वेयणिजेण सम'मित्यादि, 'नियमा परोप्परं भाणियवाणि'त्ति कोऽर्थः -'जस्स नाणावरणिज्जं तस्स नियमा अंतराइयं जस्स अंतराइयं तस्स नियमा नाणावरणिज'मित्येवमनयोः परस्परं नियमो वाच्य इत्यर्थः॥ अथ दर्शनावरणं शेषैः पद्भिः सह चिन्तयन्नाह'जस्से'त्यादि, अयं च गमो ज्ञानावरणीयगमसम एवेति । 'जस्सणं भंते ! वेयणिज'मित्यादिना तु वेदनीयं शेषः पञ्चभिः | सह चिन्त्यते, तत्र च 'जस्स वेयणिज्ज तस्स मोहणिज सिय अस्थि सिय नत्थि'त्ति अक्षीणमोहं क्षीणमोहं च प्रतीत्य, है अक्षीणमोहस्य हि वेदनीयं मोहनीयं चास्ति, क्षीणमोहस्य तु वेदनीयमस्ति नतु मोहनीयमिति । एवं एयाणि परोप्परं | | नियम'त्ति कोऽर्थः -यस्य वेदनीयं तस्य नियमादायुर्यस्यायुस्तस्य नियमाद्वेदनीयमित्येवमेते वाच्ये इत्यर्थः, एवं नामगो CASSASRA+++++ Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy