SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥४२३॥ पुच्छा, गोयमा ! दोवि परोप्परं नियमं, एवं गोत्तेणवि समं भाणियवं, जस्स णं भंते ! आउयं तस्स अंतराइयं० ?, पुच्छा, गोयमा ! जस्स आउयं तस्स अंतराइयं सिय अत्थि सिय नत्थि, जस्स पुण अंतराइयं | तस्स आउयं नियमा ५ । जस्स णं भंते ! नामं तस्स गोयं जस्स णं गोयं तस्स णं नामं ? पुच्छा, गोयमा ! जस्स णं णामं तस्स णं नियमा गोयं जस्स णं गोयं तस्स नियमा नामं, गोयमा ! दोवि एए परोप्परं नियमा, जस्स णं भंते ! णामं तस्स अंतराइयं० १ पुच्छा, गोयमा ! जस्स नामं तस्स अंतराइयं सिय अत्थि सियं नत्थि, जस्स पुण अंतराइयं तस्स नामं नियमा अत्थि ६ । जस्स णं भंते ! गोयं तस्स अंतराइयं० ? पुच्छा, | गोयमा ! जस्स णं गोयं तस्स अंतराइयं सिय अस्थि सिय नत्थि, जस्स पुण अंतराइयं तस्स गोयं नियमा अस्थि७ ॥ ( सूत्रं ३६० ) जीवे णं भंते ! किं पोग्गली पोग्गले ?, गोयमा ! जीवे पोग्गलीवि पोग्गलेवि, से केणद्वेणं भंते ! एवं बुच्चइ जीवे पोग्गलीवि पोग्गलेवि ?, गोयमा ! से जहानामए छत्तेणं छत्ती दंडेणं दंडी घडेणं घडी पडेणं पडी करेणं करी एवामेव गोयमा ! जीवेवि सोइंदियचक्खिदियघाणिं दिय जिन्भिदियफासिंदियाइं पहुच पोग्गली, जीवं पहुच पोग्गले, से तेणद्वेणं गोयमा ! एवं बुच्चह जीवे पोग्गलीवि पोरगलेवि । नेरइए णं भंते ! किं पोग्गली० १, एवं चैव, एवं जाव वैमाणिए नवरं जस्स जइ इंदियाई तस्स तइवि भाणियवाई । सिडे णं भंते ! किं पोग्गली पोग्गले ?, गोयमा ! नो पोग्गली पोग्गले, से केणद्वेणं भंते ! एवं बुचइ जाव पोग्गले १, गोयमा ! Jain Education International For Personal & Private Use Only ८ शतके उद्देशः १० ज्ञानावरणादिकर्म संवेधः सू ३६० जीवानां पुगलत्वादि सू ३६१ ॥४२३॥ www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy