________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥४२३॥
पुच्छा, गोयमा ! दोवि परोप्परं नियमं, एवं गोत्तेणवि समं भाणियवं, जस्स णं भंते ! आउयं तस्स अंतराइयं० ?, पुच्छा, गोयमा ! जस्स आउयं तस्स अंतराइयं सिय अत्थि सिय नत्थि, जस्स पुण अंतराइयं | तस्स आउयं नियमा ५ । जस्स णं भंते ! नामं तस्स गोयं जस्स णं गोयं तस्स णं नामं ? पुच्छा, गोयमा ! जस्स णं णामं तस्स णं नियमा गोयं जस्स णं गोयं तस्स नियमा नामं, गोयमा ! दोवि एए परोप्परं नियमा, जस्स णं भंते ! णामं तस्स अंतराइयं० १ पुच्छा, गोयमा ! जस्स नामं तस्स अंतराइयं सिय अत्थि सियं नत्थि, जस्स पुण अंतराइयं तस्स नामं नियमा अत्थि ६ । जस्स णं भंते ! गोयं तस्स अंतराइयं० ? पुच्छा, | गोयमा ! जस्स णं गोयं तस्स अंतराइयं सिय अस्थि सिय नत्थि, जस्स पुण अंतराइयं तस्स गोयं नियमा अस्थि७ ॥ ( सूत्रं ३६० ) जीवे णं भंते ! किं पोग्गली पोग्गले ?, गोयमा ! जीवे पोग्गलीवि पोग्गलेवि, से केणद्वेणं भंते ! एवं बुच्चइ जीवे पोग्गलीवि पोग्गलेवि ?, गोयमा ! से जहानामए छत्तेणं छत्ती दंडेणं दंडी घडेणं घडी पडेणं पडी करेणं करी एवामेव गोयमा ! जीवेवि सोइंदियचक्खिदियघाणिं दिय जिन्भिदियफासिंदियाइं पहुच पोग्गली, जीवं पहुच पोग्गले, से तेणद्वेणं गोयमा ! एवं बुच्चह जीवे पोग्गलीवि पोरगलेवि । नेरइए णं भंते ! किं पोग्गली० १, एवं चैव, एवं जाव वैमाणिए नवरं जस्स जइ इंदियाई तस्स तइवि भाणियवाई । सिडे णं भंते ! किं पोग्गली पोग्गले ?, गोयमा ! नो पोग्गली पोग्गले, से केणद्वेणं भंते ! एवं बुचइ जाव पोग्गले १, गोयमा !
Jain Education International
For Personal & Private Use Only
८ शतके उद्देशः १० ज्ञानावरणादिकर्म
संवेधः
सू ३६० जीवानां पुगलत्वादि
सू ३६१
॥४२३॥
www.jainelibrary.org