SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ 43485655556454 रणिज्जं सिय अस्थि सिय नत्थि । जस्स णं भंते ! नाणावरणिज्जं तस्स मोहणिज्जं जस्स मोहणिज्जं तस्स नाणावरणिज्जं?, गोयमा ! जस्स नाणावरणिज्जं तस्स मोहणिज्जं सिय अस्थि सिय नत्थि, जस्स पुण मोहणिज्ज तस्स नाणावरणिज्जं नियमा अस्थि । जस्स णं भंते ! णाणावरणिजं तस्स आउयं एवं जहा वेयणिज्जेण समं भणियं तहा आउएणवि समं भाणियचं, एवं नामेणवि एवं गोएणवि समं, अंतराइएण समं जहा दरिसणावरणिजेण समं तहेव नियमा परोप्परं भाणियवाणि १॥ जस्स णं भंते ! दरिसणावरणिजं तस्स वेय|णिज्जं जस्स वेयणिजं तस्स दरिसणावरणिज्जं. जहा नाणावरणिज्जं उवरिमेहिं सत्तहिं कम्मेहि सम भणियं । तहा दरिसणावरणिज्जंपि उवरिमेहिं छहिं कम्महिं समं भाणियवं जाव अंतराइएणं २। जस्स णं भंते ! वेयणिज्जं तस्स मोहणिजं जस्स मोहणिज्जं तस्स वेयणिजं?, गोयमा ! जस्स वेयणिज्जं तस्स मोहणिज्जं सिय अस्थि सिय नत्थि, जस्स पुण मोहणिजं तस्स वेयणिज्जं नियमा अस्थि ।जस्स णं भंते ! वेयणिज्जं तस्स आउयं ?, | एवं एयाणि परोप्परं नियमा, जहा आउएण समं एवं नामेणवि गोएणवि समं भाणियत्वं । जस्स णं भंते ! वेयणिजं तस्स अंतराइयं ? पुच्छा, गोयमा ! जस्स वेयणिज्जं तस्स अंतराइयं सिय अत्थि सिय नत्थि, जस्स | पुण अंतराइयं तस्स वेयणिज्जं नियमा अस्थि ३ । जस्स णं भंते ! मोहणिजं तस्स आउयं जस्स आउयं तस्स मोहणिजं?, गोयमा ! जस्स मोहणिज्जं तस्स आउयं नियमा अस्थि जस्स पुण आउयं तस्स पुण मोहणिजं & सिय अस्थि सिय नत्थि, एवं नाम गोयं अंतराइयं च भाणियत्वं ४, जस्स णं भंते ! आउयं तस्स नामं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy