________________
43485655556454
रणिज्जं सिय अस्थि सिय नत्थि । जस्स णं भंते ! नाणावरणिज्जं तस्स मोहणिज्जं जस्स मोहणिज्जं तस्स नाणावरणिज्जं?, गोयमा ! जस्स नाणावरणिज्जं तस्स मोहणिज्जं सिय अस्थि सिय नत्थि, जस्स पुण मोहणिज्ज तस्स नाणावरणिज्जं नियमा अस्थि । जस्स णं भंते ! णाणावरणिजं तस्स आउयं एवं जहा वेयणिज्जेण समं भणियं तहा आउएणवि समं भाणियचं, एवं नामेणवि एवं गोएणवि समं, अंतराइएण समं जहा दरिसणावरणिजेण समं तहेव नियमा परोप्परं भाणियवाणि १॥ जस्स णं भंते ! दरिसणावरणिजं तस्स वेय|णिज्जं जस्स वेयणिजं तस्स दरिसणावरणिज्जं. जहा नाणावरणिज्जं उवरिमेहिं सत्तहिं कम्मेहि सम भणियं । तहा दरिसणावरणिज्जंपि उवरिमेहिं छहिं कम्महिं समं भाणियवं जाव अंतराइएणं २। जस्स णं भंते ! वेयणिज्जं तस्स मोहणिजं जस्स मोहणिज्जं तस्स वेयणिजं?, गोयमा ! जस्स वेयणिज्जं तस्स मोहणिज्जं सिय अस्थि सिय नत्थि, जस्स पुण मोहणिजं तस्स वेयणिज्जं नियमा अस्थि ।जस्स णं भंते ! वेयणिज्जं तस्स आउयं ?, | एवं एयाणि परोप्परं नियमा, जहा आउएण समं एवं नामेणवि गोएणवि समं भाणियत्वं । जस्स णं भंते ! वेयणिजं तस्स अंतराइयं ? पुच्छा, गोयमा ! जस्स वेयणिज्जं तस्स अंतराइयं सिय अत्थि सिय नत्थि, जस्स | पुण अंतराइयं तस्स वेयणिज्जं नियमा अस्थि ३ । जस्स णं भंते ! मोहणिजं तस्स आउयं जस्स आउयं तस्स
मोहणिजं?, गोयमा ! जस्स मोहणिज्जं तस्स आउयं नियमा अस्थि जस्स पुण आउयं तस्स पुण मोहणिजं & सिय अस्थि सिय नत्थि, एवं नाम गोयं अंतराइयं च भाणियत्वं ४, जस्स णं भंते ! आउयं तस्स नामं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org