SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ ८ शतके व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः२ च्छेद: ॥४२२॥ 'कइ णमित्यादि, 'अविभागपलिच्छेद'त्ति परिच्छिद्यन्त इति परिच्छेदा-अंशास्ते च सविभागा अपि भवन्त्यतो विशेष्यन्ते-अविभागाश्च ते परिच्छेदाश्चेत्यविभागपरिच्छेदाः, निरंशा अंशा इत्यर्थः, ते च ज्ञानावरणीयस्य कर्मणोऽ- उद्देशः१० नन्ताः, कथं ?, ज्ञानावरणीयं यावतो ज्ञानस्याविभागान् भेदान् आवृणोति तावन्त एव तस्याविभागपरिच्छेदाः, दलि कर्मपरिकापेक्ष्या वाऽनन्ततत्परमाणुरूपाः, 'अविभागपलिच्छेदेहिं'ति तत्परमाणुभिः 'आवेढिए परिवेढिए'त्ति आवेष्टितप-से रिवेष्टितोऽत्यन्तं परिवेष्टित इत्यर्थः आवेष्ट्य परिवेष्टित इति वा 'सिय नो आवेढियपरिवेढिए'त्ति केवलिनं प्रतीत्य सू ३५९ तस्य क्षीणज्ञानावरणत्वेन तत्प्रदेशस्य ज्ञानावरणीयाविभागपलिच्छेदैरावेष्टनपरिवेष्टनाभावादिति । 'मणूसस्स जहा जीवस्स'त्ति 'सिय आवेढिये'त्यादि वाच्यमित्यर्थः, मनुष्यापेक्षयाऽऽवेष्टितपरिवेष्टितत्वस्य तदितरस्य च सम्भवात् । एवं दर्शनावरणीयमोहनीयान्तरायेष्वपि वाच्यं, वेदनीयायुष्कनामगोत्रेषु पुनर्जीवपद एव भजना वाच्या सिद्धापेक्षया, मनुष्यपदे तु नासौ, तत्र वेदनीयादीनां भावादित्येतदेवाह–'नवरं वेयणिज्जस्से'त्यादि ॥ अथ ज्ञानावरणं शेषैः सह चिन्त्यते जस्स णं भंते ! नाणावरणिज्जं तस्स दरिसणावरणिजं जस्स दसणावरणिज्जं तस्स नाणावरणिज्जं , गोयमा ! जस्स णं नाणावरणिकं तस्स दसणावरणिजं नियमा अस्थि जस्स णं दरिसणावरणिज्जं तस्सवि8 नाणावरणिज्जं नियमा अस्थि । जस्स णं भंते ! णाणावरणिज्जं तस्स वेयणिज्जं जस्स वेयणिज्जं तस्स णाणाव-| ॥४२२॥ वरणिजं?, गोयमा ! जस्स नाणावरणिज्जं तस्स वेयणिजं नियमा अस्थि जस्स पुण वेयणिकं तस्स णाणाव CHERISHPRESA Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy