________________
णिज्जं जाव अंतराइयं, नेरइयाणं भंते ! कइ कम्मपगडीओ पण्णत्ताओ ?, गोयमा ! अट्ठ, एवं सङ्घजीवाणं अट्ठ कम्मपगडीओ ठावेयवाओ जाव वेमाणियाणं । नाणावरणिजस्स णं भंते ! कम्मस्स केवतिया अविभागपलिच्छेदा पण्णत्ता ?, गोयमा ! अनंता अविभागपलिच्छेदा पण्णत्ता, नेरइयाणं भंते ! णाणावरणि| जस्स कम्मस्स केवतिया अविभागपलिच्छेया पण्णत्ता?, गोयमा ! अनंता अविभागपलिच्छेदा पण्णत्ता, एवं | सङ्घजीवाणं जाव बेमाणियाणं पुच्छा, गोयमा ! अनंता अविभागपलिच्छेदा पण्णत्ता, एवं जहा णाणावर - णिजस्स अविभागपलिच्छेदा भणिया तहा अट्टहवि कम्मपगडीणं भाणियता जाव वेमाणियाणं । अंतराइ| यस्स । एगमेगस्स णं भंते ! जीवस्स एगमेगे जीवपए से णाणावरणिजस्स कम्मस्स केवइएहिं अविभागपलि|च्छदेहिं आवेढिए परिवेढिए सिया ?, गोयमा ! सिय आवेढियपरिवेढिए सिय नो आवेढियपरिवेढिए, जह | आवेढियपरिवेढिए नियमा अनंतेहिं, एगमेगस्स णं भंते । नेरइयस्स एगमेगे जीवपएसे णाणावरणिजस्स कम्मस्स केवइएहिं अविभागपलिच्छेदेहिं आवेढिए परिवेढिते ?, गोयमा ! नियमा अनंतेहिं, जहा नेरइय|स्स एवं जाव वैमाणियस्स, नवरं मणूसस्स जहा जीवस्स । एगमेगस्स णं भंते ! जीवस्स एगमेगे जीवपएसे | दरिसणावरणिजस्स कम्मस्स केवतिएहिं एवं जहेव नाणावरणिजस्स तहेव दंडगो भाणियवो जाव वैमाणियस्स, एवं जाव अंतराइयस्स भाणियां, नवरं वेयणिज्जस्स आउयस्स णामस्स गोयस्स एएसिं चउण्हवि कम्माणं मणूसस्स जहा नेरइयस्स तहा भाणियवं सेसं तं चेव । (सूत्रं ३५९ ) ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org