________________
454545454
पुनर्मिश्रकायप्रयोगाणामेवं-औदारिकमिश्र औदारिक एवापरिपूर्णो मिश्र उच्यते, यथा गुडमिश्र दधि, न गुडतया नापि
दधितया व्यपदिश्यते तत् ताभ्यामपरिपूर्णत्वात् , एवमौदारिक मिश्र कार्मणेनैव नौदारिकतया नापि कार्मणतया व्यपमादेष्टुं शक्यमपरिपूर्णत्वादिति तस्यौदारिकमिश्रव्यपदेशः, एवं वैक्रियाहारकमिश्रावपीति, नवरं 'बायरवाउक्काइए'इत्यादि, | यथौदारिकशरीरकायप्रयोगपरिणते सूक्ष्मपृथिवीकायिकादि प्रतीत्यालापकोऽधीतस्तथौदारिकमिश्रशरीरकायप्रयोगपरिणते
ऽपि वाच्यो, नवरमयं विशेषः-तत्र सर्वेऽपि सूक्ष्मपृथिवीकायिकादयः पर्याप्तापर्याप्तविशेषणा अधीता इह तु बादरवायु| कायिका गर्भजपञ्चेन्द्रियतिर्यगमनुष्याश्च पर्याप्तकापर्याप्तकविशेषणा अध्येतव्याः, शेषास्त्वपर्याप्तकविशेषणा एव, यतो बादर| वायुकायिकादीनां पर्याप्तकावस्थायामपि वैक्रियारम्भणत औदारिकमिश्रशरीरकायप्रयोगो लभ्यते, शेषाणां पुनरपर्याप्तकावस्थायामेवेति । 'जहा ओगाहणसंठाणे'त्ति प्रज्ञापनायामेकविंशतितमपदे, तत्र चैवमिदं सूत्र-जइ वाउक्काइयएगिंदि| यवेउबियसरीरकायप्पयोगपरिणए किं सुहमवाउक्काइयएगिदिय जाव परिणए बादरवाउक्काइयएगिदिय जाव परिणए?, गोय मा! नो सुहुम जाव परिणए बायर जाव परिणए'इत्यादीति। एवं जहा ओगाहणसंठाणे'त्ति तत्र चैवमिदं सूत्र-गोयमा! णो अमणुस्साहारगसरीरकायप्पओगपरिणए मणुस्साहारगसरीरकायप्पओगपरिणए'इत्यादि । 'एवं जहा ओगाहणासंठाणे कम्मगस्स भेओ'त्ति स चायं भेदः-'बेइंदियकम्मासरीरकायप्पओगपरिणए वा एवं तेइंदियचउरिदिय'इत्यादिरिति ॥ अथ द्रव्यद्वयं चिन्तयन्नाह
दो भंते ! दबा किं पयोगपरिणया मीसापरिणया वीससापरिणया १. गोयमा ! पओगपरिणया वा १
SAARCHRAM
Jain Education International
For Personal & Private Use Only
www.janelibrary.org