________________
%
4
व्याख्या. प्रज्ञप्तिः अभयदेवीयावृत्तिः१
८ शतके उद्देशः१ द्रव्यद्वयपारणाम: सू३१४
॥३६॥
मीसापरिणया वा २ वीससापरिणया वा ३ अहवा एगे पओगपरिणए एगे मीसापरिणए ४ अहवेगे पओगप० एगे वीससापरि०५ अहवा एगे मीसापरिणए एगे वीससापरिणए एवं ६। जइ पओगपरिणया किं मणप्पयोगपरिणया वइप्पयोग कायप्पयोगपरिणया ?, गोयमा ! मणप्पयो० वइप्पयोगप० कायप्पयोगपरिणया वा अहवेगे मणप्पयोगप० एगे वयप्पयोगप०, अहवेगे मणप्पयोगपरिणए कायप०, अहवेगे | वयप्पयोगप० एगे कायप्पओगपरि०, जइ मणप्पयोगप० किं सच्चमणप्पयोगप०४१, गोयमा ! सचमणप्पयो
गपरिणया वा जाव असचामोसमणप्पयोगप०१ अहवा एगे सच्चमणप्पयोगपरिणए एगे मोसमणप्पओगप|रिणए १ अहवा एगे सच्चमणप्पओगप० एगे सच्चामोसमणप्पओगपरिणए २ अहवा एगे सचमणप्पयोगप-| रिणया एगे असचामोसमणप्पओगपरिणए ३ अहवा एगे मोसमणप्पयोगप० एगे सचामोसमणप्पयोगप०४| अहवा एगे मोसमणप्पयोगप० एगे असच्चामोसमणप्पयोगप०५ अहवा एगे सच्चामोसमणप्पओगप० एगे असच्चामोसमणप्पओगप०६ । जइ सच्चमणप्पओगप० किं आरंभसच्चमणप्पयोगपरिणए जाव असमारंभसच्चमणप्पयोगप०१, गोयमा! आरंभसचमणप्पयोगपरिणया वा जाव असमारंभसच्चमणप्पयोगपरिणया वा,
अहवा एगे आरंभसचमणप्पयोगप० एगे अणारंभसच्चमणप्पयोगप० एवं एएणं गमएणं दुयसंजोएणं नेयवं, का सवे संयोगा जत्थ जत्तिया उढेति ते भाणियवा जाव सबट्टसिद्धगत्ति । जइ मीसाप० किं मणमीसापरि० एवं मीसापरि०वि०जइ वीससापरिणया किं वनपरिणया गंधप० एवं वीससापरिणयावि जाव अहवा एगे
आरंभसचमणसमारंभसच दुयसंजोमसापरि०
॥३३६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org