________________
२१२एक
व्याख्यापन्नो मनुष्यः पञ्चेन्द्रियतिर्यग्योनिकः पर्याप्तबादरवायुकायिको वा वैक्रियं करोति तदा औदारिककार्ययोग एव वर्त
८ शतके प्रज्ञप्तिः ४ मानः प्रदेशान् विक्षिप्य वैक्रियशरीरयोग्यान पुद्गलानुपादाय यावद् वैक्रियशरीरपर्याप्त्या न पर्याप्तिं गच्छति तावद्वैकि- उद्देशा अभयदेवी- येणौदारिकशरीरस्य मिश्रता, प्रारम्भकत्वेम तस्य प्रधानत्वात्, एवमाहारकेणाप्यौदारिकशरीरस्य मिश्रता वेदितव्येति. मिश्रविश्रया वृत्तिः१] | 'वेउवियसरीरकायप्पओगपरिणए'त्ति इह वैक्रियशरीरकायप्रयोगो वैक्रियपर्याप्तकस्येति । 'वैश्वियमीसोसरीरकार्य- | सापरिणा
प्पओगपरिणए'त्ति, इह वैक्रियमिश्रकशरीरकायप्रयोगो देवनारकेषूत्पद्यमानस्यापर्याप्तकस्य, मिश्रता चेह वैक्रियशरी- मौसू ३११॥३३५॥
रस्य कार्मणेनैव, लब्धिवैक्रियपरित्यागे त्वौदारिकप्रवेशाद्धायामौदारिकोपादानाय प्रवृत्ते वैक्रियप्राधान्यादौदारिकेणापि वैक्रियस्य मिश्रतेति । 'आहारगसरीरकायप्पयोगपरिणए'त्ति इहाहारकशरीरकायप्रयोग आहारकशरीरनिवृत्ती सत्यां
व्यपरिणा४ तदानीं तस्यैव प्रधानत्वात् । 'आहारगमीसासरीरकायप्पयोगपरिणए'त्ति इहाहारकमिश्रशरीरकायप्रयोग आहा-18
मासू ३१३ | रकस्यौदारिकेण मिश्रतायां, स चाहारकत्यागेनौदारिकग्रहणाभिमुखस्य,एतदुक्तं भवति-यदाऽऽहारकशरीरी भूत्वा कृतकार्यः
पुनरप्यौदारिक गृह्णाति तदाऽऽहारकस्य प्रधानत्वादौदारिकप्रवेशं प्रति व्यापारभावान्न परित्यजति यावत्सर्वथैवाहारक ४ तावदौदारिकेण सह मिश्रतेति, ननु तत्तेन सर्वथाऽमुक्तं पूर्वनिर्वर्तितं तिष्ठत्येव तत्कथं गृह्णाति !, सत्यं तिष्ठति तत् तथाऽप्यौदारिकशरीरोपादानार्थ प्रवृत्त इति गृह्णात्येवेत्यच्यत इति । 'कम्मासरीरकायप्पओगपरिणए'त्ति इह कार्मणश
॥३३५॥ शारीरकायप्रयोगो विग्रहे समुद्घातगतस्य चकेवलिनस्तृतीयचतुर्थपञ्चमसमयेषुभवति, उक्तं च-"काम्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये चे"ति, एवं प्रज्ञापनाटीकानुसारेणौदारिकशरीरकायप्रयोगादीनां व्याख्या, शतकटीकाऽनुसारतः
, ननु तत्व प्रधानत्वादोदामाभमुखस्य,एतदुकान इहाहारकमिशहारकशरीरनिलकेणापि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org