SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ ॐACHAR पहाटेसेय नो दवदेसा य । चत्तारि भंते ! पोग्गलत्थिकायपएसा किं दवं? पुच्छा, गोयमा ! सिय दई १ ट्रासिय दवदेसे २ अट्ठवि भंगा भाणियचा जाव सिय दवाई च दबदेसा य८। जहा चत्तारि भणिया एवं पंच छ सत्त जाव असंखेजा। अणंता भंते ! पोग्गलस्थिकायपएसा किं दवं०१, एवं चेव जाव सिय दवाइंच दबदेसा य ॥ (सूत्रं ३५७) केवतिया णं भंते ! लोयागासपएसा पन्नत्ता?, गोयमा ! असंखेज्जा लोयागासपएसा पन्नत्ता ॥ एगमेगस्सणं भंते! जीवस्स केवइया जीवपएसा पण्णत्ता?,गोयमा ! जावतिया लोगागासपएसा एगमेगस्स णं जीवस्स एवतिया जीवपएसा पण्णत्ता ॥ (सूत्रं ३५८)॥ एगे भंते ! पोग्गलत्थिकाये'इत्यादि, पुद्गलास्तिकायस्य-एकाणुकादिपुद्गलराशेः प्रदेशो-निरंशोऽशः पुद्गलास्तिकायप्र४ देशा-परमाणुः द्रव्यं-गुणपर्याययोगि द्रव्यदेशो-द्रव्यावयवः, एवमेकत्वबहुत्वाभ्यां प्रत्येकविकल्पाश्चत्वारः, द्विकसं योगा अपि चत्वार एवेति प्रश्नः, उत्तरं तु स्याद्रव्यं द्रव्यान्तरासम्बन्धे सति, स्याद्रव्यदेशो द्रव्यान्तरसम्बन्धे सति, | शेषविकल्पानां तु प्रतिषेधः, परमाणोरेकत्वेन बहुत्वस्य द्विकसंयोगस्य चाभावादिति । 'दो भंते ! इत्यादि, इहाष्टासु भङ्गकेषु मध्ये आद्याः पञ्च भवन्ति, न शेषाः, तत्र द्वौ प्रदेशौ स्याद्रव्यं, कथं ?, यदा तौ द्विप्रदेशिकस्कन्धतया परिणतौ है तदा द्रव्यं १, यदा तु व्यणुकस्कन्धभावगतावेव तौ द्रव्यान्तरसम्बन्धमुपगतौ तदा द्रव्यदेशः २, यदा तु तौ द्वावपि |भेदेन व्यवस्थितौ तदा द्रव्ये ३, यदा तु तावेव व्यणुकस्कन्धतामनापद्य द्रव्यान्तरेण सम्बन्धमुपगतौ तदा द्रव्यदेशाः ४, यदा पुनस्तयोरेकः केवलतया स्थितो द्वितीयश्च द्रव्यान्तरेण सम्बद्धस्तदा द्रव्यं च द्रव्यदेशश्चेति पञ्चमः, शेषविकल्पानां| Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy