________________
व्याख्या
कतिविहे णं भंते ! पोग्गलपरिणामे पण्णत्ते ?, गोयमा ! पंचविहे पोग्गलपरिणामे पण्णत्ते, तंजहा-वन- Pille शतके प्रज्ञप्तिः
परिणामे १ गंधप० २ रसप० ३ फासप०४ संठाणप० ५। वनपरिणामे णं कइविहे पण्णते,गोयमा! पंचविहे. उद्देशः १० अभयदेवी- |पण्णत्ते, तंजहा-कालवनपरिणामे जाव मुकिल्लवनपरिणामे, एएणं अभिलावणं गंधपरिणामे दुविहे रसप- पुद्गलपरिया वृत्तिः१ णामे पंचविहे फासपरिणामे अट्ठविहे, संठाणप. भंते ! कइविहे पण्णत्ते ?, गोयमा ! पंचविहे पण्णत्ते, णामः तंजहा-परिमंडलसंठाणपरिणामे जाव आययसंठाणपरिणामे ॥ (सूत्रं ३५६)॥
सू ३५६ ॥४२०॥ | 'कइविहे 'मित्यादि, 'वनपरिणामे'त्ति यत्पुद्गलो वर्णान्तरत्यागाद्वर्णान्तरं यात्यसौ वर्णपरिणाम इति, एवमन्यत्रापि,
द्रव्यद्रव्य
देशादिः 'परिमंडलसंठाणपरिणामे'त्ति इह परिमण्डलसंस्थानं वलयाकारं, यावत्करणाच्च 'वसंठाणपरिणामे तंससंठाणपरिणामे चउरससंठाणपरिणामे'त्ति दृश्यम् ॥ पुद्गलाधिकारादिदमाह____एगे भंते ! पोग्गलत्थिकायपएसे किं दवं १ दवदेसे २ दवाई दबदेसा ४ उदाहुदवं च दरदेसे य ५ उदाहु | दवं च दबदेसा य ६ उदाहु दराईच दवदेसेय ७ उदाह दवाई च दबदेसाय ८१, गोयमा ! सिय दवं सिय
दबदेसे नोदवाई नो छदेसा नो दवं च दवदेसे यजांव नो दवाई च दखदेसा य ॥ दो भंते ! पोग्गलस्थिका|यपएसा किं दवं दवदेसे पुच्छा तहेव, गोयमा ! सिय दवं १ सिय दवदेसे २ सिय दवाई ३ सिय दवदेसा ४ ॥४२०॥
सिय दवं च दबदेसे य५नो दवं च दबदेसाय ६ सेसा पडिसेहेयचा ॥ तिन्नि भंते ! पोग्गलत्थिकायपएसा दकिं दवं दबदेसे ? पुच्छा, गोयमा ! सिय दत्वं १ सिय दबदेसे २ एवं सत्त भंगा भाणियबा, जाव सिय दवाई
DSMEOGRAMSARSACROSAROSASite
HALLOHOU CHOCH49*
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org