SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ व्याख्या कतिविहे णं भंते ! पोग्गलपरिणामे पण्णत्ते ?, गोयमा ! पंचविहे पोग्गलपरिणामे पण्णत्ते, तंजहा-वन- Pille शतके प्रज्ञप्तिः परिणामे १ गंधप० २ रसप० ३ फासप०४ संठाणप० ५। वनपरिणामे णं कइविहे पण्णते,गोयमा! पंचविहे. उद्देशः १० अभयदेवी- |पण्णत्ते, तंजहा-कालवनपरिणामे जाव मुकिल्लवनपरिणामे, एएणं अभिलावणं गंधपरिणामे दुविहे रसप- पुद्गलपरिया वृत्तिः१ णामे पंचविहे फासपरिणामे अट्ठविहे, संठाणप. भंते ! कइविहे पण्णत्ते ?, गोयमा ! पंचविहे पण्णत्ते, णामः तंजहा-परिमंडलसंठाणपरिणामे जाव आययसंठाणपरिणामे ॥ (सूत्रं ३५६)॥ सू ३५६ ॥४२०॥ | 'कइविहे 'मित्यादि, 'वनपरिणामे'त्ति यत्पुद्गलो वर्णान्तरत्यागाद्वर्णान्तरं यात्यसौ वर्णपरिणाम इति, एवमन्यत्रापि, द्रव्यद्रव्य देशादिः 'परिमंडलसंठाणपरिणामे'त्ति इह परिमण्डलसंस्थानं वलयाकारं, यावत्करणाच्च 'वसंठाणपरिणामे तंससंठाणपरिणामे चउरससंठाणपरिणामे'त्ति दृश्यम् ॥ पुद्गलाधिकारादिदमाह____एगे भंते ! पोग्गलत्थिकायपएसे किं दवं १ दवदेसे २ दवाई दबदेसा ४ उदाहुदवं च दरदेसे य ५ उदाहु | दवं च दबदेसा य ६ उदाहु दराईच दवदेसेय ७ उदाह दवाई च दबदेसाय ८१, गोयमा ! सिय दवं सिय दबदेसे नोदवाई नो छदेसा नो दवं च दवदेसे यजांव नो दवाई च दखदेसा य ॥ दो भंते ! पोग्गलस्थिका|यपएसा किं दवं दवदेसे पुच्छा तहेव, गोयमा ! सिय दवं १ सिय दवदेसे २ सिय दवाई ३ सिय दवदेसा ४ ॥४२०॥ सिय दवं च दबदेसे य५नो दवं च दबदेसाय ६ सेसा पडिसेहेयचा ॥ तिन्नि भंते ! पोग्गलत्थिकायपएसा दकिं दवं दबदेसे ? पुच्छा, गोयमा ! सिय दत्वं १ सिय दबदेसे २ एवं सत्त भंगा भाणियबा, जाव सिय दवाई DSMEOGRAMSARSACROSAROSASite HALLOHOU CHOCH49* Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy