SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ज्ञानाराधनामाराध्य तेनैव भवग्रहणेन सिद्ध्यति, उत्कृष्टचारित्राराधनायाः सद्भावे, 'कप्पोवएस वत्ति 'कल्पोपगेष' सौधर्मादिदेवलोकोपगेषु देवेषु मध्ये उपपद्यते, मध्यमचारित्राराधनासद्भावे, कप्पातीएमु वत्ति अवेयकादिदेवेषुत्पद्यते, मध्यमोत्कृष्टचारित्राराधनासद्भावे इति, तथा-'उक्कोसियं णं भंते! दसणाराहण'मित्यादि, एवं चेव'त्ति करणात् 'तेणेव भवग्गहणेणं सिज्झइ'इत्यादि दृश्यं, तद्भवसिद्ध्यादि च तस्यां स्यात्, चारित्राराधनायास्तत्रोत्कृष्टाया मध्यमायाश्चोक्तत्वा| दिति, तथा-'उक्कोसियण्णं भंते ! चारित्ताराहण'मित्यादौ 'एवं चेव'त्ति करणात् 'तेणेव भवग्गहणण'मित्यादि दृश्य, | केवलं तत्र 'अत्थेगइए कप्पोवगेसु वे'त्यभिहितमिह तु तन्न वाच्यं, उत्कृष्टचारित्राराधनावतः सौधर्मादिकल्पेष्वगमनाद्, | वाच्यं पुनः 'अत्थेगइए कप्पातीएम उववजई'त्ति सिद्धिगमनाभावे तस्यानुत्तरसुरेषु गमनात्, एतदेव दर्शयतोक्तंजानवर'मित्यादि । मध्यमज्ञानाराधनासूत्रे मध्यमत्वं ज्ञानाराधनाया अधिकृतभव एव निर्वाणाभावात्, भावे पुनरुत्कृ-|| |ष्टत्वमवश्यम्भावीत्यवसेयं, निर्वाणान्यथाऽनुपपत्तेरिति, 'दोचेणं ति अधिकृतमनुष्यभवापेक्षया द्वितीयेन मनुष्यभवेन || |'तचं पुण भवग्गहणं'ति अधिकृतमनुष्यभवग्रहणापेक्षया तृतीयं मनुष्यभवग्रहणं, एताश्च चारित्राराधनासंवलिता ज्ञाना-|| द्याराधना इह विवक्षिताः, कथमन्यथा जघन्यज्ञानाराधनामाश्रित्य वक्ष्यति 'सत्तट्ठभवग्गहणाई पुण णाइक्कमइत्ति, यतश्चारित्राराधनाया एवेदं फलमुक्तं, यदाह-"अट्ठभवा उ चरित्ते"त्ति [अष्टौ भवास्तु चारित्रे],श्रुतसम्यक्त्वदेशविरतिभवास्त्वसङ्ख्यया उक्का, ततश्चरणाराधनारहिता ज्ञानदर्शनाराधना असङ्खचेयभविका अपि भवन्ति नत्वष्टभविका एवेति॥ | अनन्तरं जीवपरिणाम उक्तोऽथ पुद्गलपरिणामाभिधानायाह Jain Education Inter nal For Personal & Private Use Only www.janelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy