________________
८ शतके | उद्देशः १० ज्ञानदर्शनचारित्राराधनाः
५
व्याख्या 'कतिविहा ण'मित्यादि, 'आराहण'त्ति आराधना-निरतिचारतयाऽनुपालना, तत्र ज्ञानं पञ्चप्रकारं श्रुतं वा तस्याप्रज्ञप्तिः
राधना-कालाधुपचारकरणं दर्शन-सम्यक्त्वं तस्याराधना-निश्शङ्कितत्वादितदाचारानुपालनं चारित्रं-सामायिकादि अभयदेवी- तदाराधना-निरतिचारता, 'उक्कोसिय'त्ति उत्कर्षा ज्ञानाराधना ज्ञानकृत्यानुष्ठानेषु प्रकृष्टप्रयत्नता 'मज्झिम'त्ति तेष्वेव या वृत्तिः१]
मध्यमप्रयत्नता 'जहन्न'त्ति तेष्वेवाल्पतमप्रयत्नता । एवं दर्शनाराधना चारित्राराधना चेति ॥ अथोक्ताऽऽराधनाभेदा॥४१९॥ 15 नामेव परस्परोपनिबन्धमभिधातुमाह-'जस्स ण'मित्यादि, 'अजहन्नुक्कोसा वत्ति जघन्या चासौ उत्कर्षा च-उत्कृष्टा
जघन्योत्कर्षा तन्निषेधादजघन्योत्कर्षा मध्यमेत्यर्थः, उत्कृष्टज्ञानाराधनावतो हि आये द्वे दर्शनाराधने भवतो न पुनस्तृतीया, तथास्वभावत्वात्तस्येति । 'जस्स पुणे'त्यादि उत्कृष्टदर्शनाराधनावतो हि ज्ञान प्रति त्रिप्रकारस्यापि प्रयत्नस्य सम्भवोऽस्तीति त्रिप्रकाराऽपि तदाराधना भजनया भवतीति । उत्कृष्टज्ञानचारित्राराधनासंयोगसूत्रे तूत्तरं-यस्योत्कृष्टा | ज्ञानाराधना तस्य चारित्राराधना उत्कृष्टा मध्यमा वा स्यात्, उत्कृष्टज्ञानाराधनावतो हि चारित्रं प्रति नाल्पतमप्रयत्तता स्यात्तत्स्वभावात्तस्येति, उत्कृष्टचारित्राराधनावतस्तु ज्ञानं प्रति प्रयत्नत्रयमपि भजनया स्यात् , एतदेवातिदेशत आह'जहा उक्कोसियेत्यादि, उत्कृष्टदर्शनचारित्राराधनासंयोगसूत्रे तूत्तरं-'जस्स उक्कोसिया दसणाराहणा'इत्यादि, यस्योत्कृष्टा दर्शनाराधना तस्य चारित्राराधना त्रिविधाऽपि भजनया स्यात् , उत्कृष्टदर्शनाराधनावतो हि चारित्रं प्रति प्रयत्नस्य |त्रिविधस्याप्यविरुद्धत्वादिति । उत्कृष्टायां तु चारित्राराधनायामुत्कृष्टव दर्शनाराधना, प्रकृष्टचारित्रस्य प्रकृष्टदर्शनानुगतत्वादिति ॥ अथाराधनाभेदानां फलप्रदर्शनायाह-'उक्कोसियं ण'मित्यादि, तेणेव भवग्गहणेणं सिज्झइत्ति उत्कृष्टां
'जस्स पुणे त्यादि उत्कृष्टानाराधनावतो हि आय वदन्या चासौ उत्कर्षा च उत्कृष्टा
SHASAGAR
॥४१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org