________________
सू ३५५
व्याख्यानायधम्मत्ति 'उपरतः' निवृत्तः स्वबुद्ध्या पापात् 'अविज्ञातधर्मा' भावतोऽनधिगतश्रुतज्ञानो बालतपस्वीत्यर्थः,गीतार्था
& ८ शतके प्रज्ञप्तिः || निश्रिततपश्चरणनिरतोऽगीतार्थ इत्यन्ये, 'देसाराहए'त्ति देशं-स्तोकमंशं मोक्षमार्गस्याराधयतीत्यर्थः सम्यग्बोधरहितत्वात् ॥ उद्देशः१० अभयदेवी- क्रियापरत्वाच्चेति, 'असीलवंसुयवं'ति, कोऽर्थः?-'अणुवरएविनायधम्मे'त्ति पापादनिवृत्तो विज्ञातधर्मा चाविरतिसम्य- ज्ञानदर्शनया वृत्तिः १ ग्दृष्टिरितिभावः, 'देसविराहए'त्ति देशं-स्तोकमंशं ज्ञानादित्रयरूपस्य मोक्षमार्गस्य तृतीयभागरूपं चारित्रं विराधयती
चारित्रारात्यर्थः,प्राप्तस्य तस्यापालनादप्राप्तेर्वा, सबाराहए'त्ति सर्व-त्रिप्रकारमपि मोक्षमार्गमाराधयतीत्यर्थः,श्रुतशब्देन ज्ञानदर्शनयोः
धनाः ॥४१८॥ दि सङ्गहीतत्वात् , न हि मिथ्यादृष्टिर्विज्ञातधर्मा तत्त्वतो भवतीति, एतेन समुदितयोः शीलश्रुतयोः श्रेयस्त्वमुक्तमिति 'सवा
राहए'त्युक्तम् ॥ अथाराधनामेव भेदत आह। कतिविहा णं भंते ! आराहणा पण्णत्ता?, गोयमा! तिविहा आराहणा पण्णत्ता, तंजहा-नाणाराहणा दादसणाराहणा चरित्ताराहणा । णाणाराहणा णं भंते ! कतिविहा पण्णत्ता ?, गोयमा ! तिविहा पण्णत्ता, तंजहा-उक्कोसिया मज्झिमा जहन्ना । दसणाराहणा णं भंते!०, एवं चेव तिविहावि । एवं चरित्ताराहणावि ॥ जस्स णं भंते ! उक्कोसियाणाणाराहणा तस्स उक्कोसिया दंसणाराहणा जस्स उक्कोसिया दंसणाराहणा तस्स | उक्कोसिया जाणाराहणा?, गोयमा! जस्स उक्कोसियाणाणाराहणा तस्सदसणाराहणा उक्कोसिया वा अजह
नउक्कोसिया वा, जस्स पुण उक्कोसिया दंसणाराहणा तस्स नाणाराहणा उक्कोसा वा जहन्ना वा अजहन्नमणु- ॥४१८॥ |कोसा वा । जस्स णं भंते ! उक्कोसिया जाणाराहणा तस्स उक्कोसिया चरिताराहणा जस्सुकोसिया चरि
UNDERLOCALCOHOLARSA
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org