SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ ALSO45+ गोयमा! नो बंधए अबंधए, एवं जहा सबंधेणं भणियं तहेव देसबंधेणवि भाणियवं जाव कम्मगस्स। जस्स || भंते ! आहारगसरीरस्स सबबंधे से णं भंते ! ओरालियसरीरस्स किं बंधए अबंधए !, गोयमा ! नो बंधए| अबंधए, एवं वेउवियस्सवि, तेयाकम्माणं जहेव ओरालिएणं समं भणियं तहेव भाणियत्वं । जस्स णं भंते।। आहारगसरीरस्स देसबंधे से णं भंते ! ओरालियसरीर० एवं जहा आहारगसरीरस्स सबंधेणं भणियंतहा देसबंधेणवि भाणियचं जाव कम्मगस्स । जस्स णं भंते ! तेयासरीरस्स देसबंधे से णं भंते ! ओरालियसरीरस्स किं बंधए अबंधए, गोयमा ! बंधए वा अबंधए वा, जइ बंधए किं देसबंधए सबंधए १, गोयमा ! देसबंधए वा सवबंधए वा, वेउवियसरीस्स किं बंधए अबंधए? एवं चेव, एवं आहारगसरीरस्सवि, कम्मगसरीरस्स किं बंधए अबंधए?, गोयमा ! बंधए नो अबंधए, जइबंधए किं देसबंधए सवधए?, गोयमा! देसंबंधए नोसबबंधए । जस्स णं भंते! कम्मगसरीरस्स देसबंधे से णं भंते! ओरालियसरीरस्स जहा तेयगस्स वत्तधया भणिया तहा कम्मगस्सवि भाणियचा जाव तेयासरीरस्स जाव देसबंधए नो सवबंधए (सूत्रं ३५२)॥ 'जस्से त्यादि, 'नो बंधए'त्ति, न ह्येकसमये औदारिकवैक्रिययोर्बन्धो विद्यत इतिकृत्वा नो बन्धक इति । एवमाहारकस्यापि । तैजसस्य पुनः सदैवाविरहितत्वाद्वन्धको देशबन्धकेन, सर्वबन्धस्तु नास्त्येव तस्येति । एवं कार्मणशरीर| स्यापि वाच्यमिति । एवमौदारिकसर्वबन्धमाश्रित्य शेषाणां बन्धचिन्तार्थः अनन्तरं दण्डक उक्तोऽथौदारिकस्यैव देशबन्धकमाश्रित्यान्यमाह-'जस्स 'मित्यादि, अथ वैक्रियस्य सर्ववन्धमाश्रित्य शेषाणां बन्धचिन्तार्थोऽन्यो दण्डकः, तत्रच IRRACHORROSHIARAISAIAIO % 9455 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy