SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ व्याख्या- तदबन्धाद्धाया असङ्ख्यातजीवितानाश्रित्यासङ्ख्यातगुणत्वात् , उच्यते, इदमनन्तकायिकानाश्रित्य सूत्रं, तत्र चानन्तकायिका शतके प्रज्ञप्तिः सङ्ख्यातजीविता एव, ते चायुष्कस्याबन्धकास्तदेशबन्धकेभ्यः सङ्ख्यातगुणा एव भवन्ति, यद्यबन्धकाः सिद्धादयस्तन्मध्ये Bा उद्देशा अभयदेवी-क्षिप्यन्ते तथाऽपि तेभ्यः सङ्ख्यातगुणा एव ते, सिद्धाद्यबन्धकानामनन्तानामप्यनन्तकायिकायुर्बन्धकापेक्षयाऽनन्तभागत्वा-शरीराणांव यावृत्तिः || दिति । ननु यदायुषोऽबन्धकाः सन्तो बन्धका भवन्ति तदा कथं न सर्वबन्धसम्भवस्तेषाम् 1, उच्यते, न हि आयुःप्रकृ- न्ध सू३५२ तिरसती सर्वातैर्निबध्यते औदारिकादिशरीरवदिति न सर्वबन्धसम्भव इति ॥ प्रकारान्तरेणौदारिकादि चिन्तयन्नाह॥४१२॥ | जस्स णं भंते ! ओरालियसरीरस्स सवबंधे से णं भंते ! वेवियसरीस्स किं बंधए अबंधए ?, गोयमा ! नो बंधए अबंधए, आहारगसरीरस्स किं बंधए अबंधए १. गोयमा ! नो बंधए अबंधए, तेयासरीरस्स किं बंधए अबंधए ?, गोयमा ! बंधए नो अबंधए, जइ बंधए किं देसबंधए सबंधए', गोयमा! देसबंधए नो सबबंधए, कम्मासरीरस्स किं बंधए अबंधए !, जहेव तेयगस्स जाव देसबंधए नो सबबंधए ॥ जस्स ण भत! ओरालियसरीरस्स देसबंधे से णं भंते ! वेवियसरीरस्स किंबंधए अबंधए १, गोयमा ! नो बंधए अपंधए, || एवं जहेव सवबंधेणं भणियं तहेव देसबंधेणवि भाणियत्वं जाव कम्मगस्स णं 1 जस्स णं मंते ! उधियसरी-|| रस्स सबंधए से णं भंते ! ओरालियसरीरस्स किं बंधए अबंधए १, गोयमा ! नो बंधए अबंधए, आहारग- ३१२३॥ सरीरस्स एवं चेव, तेयगस्स कम्मगस्स य जहेव ओरालिएणं समं भणियं तहेव भाणियचं जाष देसपंधए नो का सबबंधए । जस्स णं भंते ! वेउवियसरीरस्स देसबंधे से कं भंते ! ओरालियसरीरस्स किं बंधए अबंधए', MOROUSL45 dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy