________________
जहे'त्यादि, यथामति भावः । धिए वत्ति त
८ शतके
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः१
एवोत्पत्ति
॥४१३॥
4045555
'तेयगस्स कम्मगस्स जहेवे'त्यादि, यथौदारिकशरीरसर्वबन्धकस्य तैजसकार्मणयोर्देशबन्धकत्वमुक्तमेवं वैक्रियशरीरसर्वबन्धकस्यापि तयोर्देशबन्धकत्वं वाच्यमिति भावः। वैक्रियदेशबन्धदण्डक आहारकस्य सर्वबन्धदण्डको देशबन्धदण्ड- उद्देशः९ | कश्च सुगम एव । तैजसदेशबन्धकदण्डके तु 'बंधए वा अबंधए वत्ति तैजसदेशबन्धक औदारिकशरीरस्य बन्धको वा स्यादबन्धको वा, तत्र विग्रहे वर्तमानोऽबन्धकोऽविग्रहस्थः पुनर्बन्धकः स एवोत्पत्तिक्षेत्रप्राप्तिप्रथमसमये सर्वबन्धक काल्पबहुत्वं द्वितीयादौ तु देशबन्धक इति, एवं कार्मणशरीरदेशबन्धकदण्डकेऽपि वाच्यमिति ॥ अथौदारिकादिशरीरदेशबन्धका- | सू ३५३ दीनामल्पत्वादिनिरूपणायाह| एएसि णं भंते ! सखजीवाणं ओरालियवेउवियआहारगतेयाकम्मासरीरगाणं देसबंधगाणं सवबंधगाणं अबंधगाण य कयरे २ जाव विसेसाहियावा?, गोयमा! सवत्थोवा जीवा आहारगसरीरस्स सबंधगा १ तस्स चेव देसबंधगा संखेनगुणा २ वेउब्वियसरीरस्स सबंधगा असंखेजगुणा ३ तस्स चेव देसबंधगा असंखेजगुणा ४ तेयाकम्मगाणं तुण्हवि तुल्ला अबंधगा अणंतगुणा ५ ओरालियसरीरस्स सबबंधगा अणंतगुणा | तस्स चेव अपंधगा विसेसाहिया ७ तस्स चेव देसबंधगा असंखेनगुणा ८ तेयाकम्मगाणं देसबंधगा विसे-18| साहिया ९ वेउबियसरीरस्स अबंधगा विसेसाहिया १० आहारगसरीरस्स अबंधगा विसेसाहिया ११ । सेवं||
॥४१॥ भंते !२॥ सूत्रं (३५३) अट्ठमसयस्स नवमो उद्देसओ समत्तो॥८-९॥ 'एएसी'त्यादि, तत्र सर्वस्तोका आहारकशरीरस्य सर्वबन्धकाः, यस्मात्ते चतुर्दशपूर्वधरास्तथाविधप्रयोजनवन्त एव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org