________________
वबंधे य । तेयासरीरप्पयोगबंधे णं भंते ! कस्स कम्मरस उदएणं, गोयमा ! वीरियसजोगसव्वयाए जाव द आउयं च पडुच्च तेयासरीरप्पयोगनामाए कम्मरस उदएणं तेयासरीरप्पयोगबंधे । तेयासरीरप्पयोगबंधे गं
भंते ! किं देसबंधे सवबंधे ?, गोयमा ! देसबंधे नो सवबंधे ॥ तेयासरीरप्पयोगबंधे णं भंते ! कालओ केवचिरं होइ ?, गोयमा ! दुविहे पण्णत्ते, तंजहा-अणाइए वा अपज्जवसिए अणाइए वा सपज्जवसिए॥ तेयासरीरप्पयोगबंधंतरे णं भंते ! कालओ केवचिरं होइ?, गोयमा ! अणाइयस्स अपज्जवसियस्स नत्थि अंतरं, अणाइयस्स सपजवसियस्स नत्थि अंतरं ॥ एएसिणं भंते ! जीवाणं तेयासरीरस्स देसबंधगाणं अबंधगाण य कयरे २ जाव विसेसाहिया वा ?, गोयमा! सवत्थोवा जीवा तेयासरीरस्स अबंधगा देसवंधगा अणंतगुणा ४ (सूत्रं ३५०)॥
'तेये'त्यादि, 'नो सवबंधे'त्ति तैजस शरीरस्यानादित्वान्न सर्वबन्धोऽस्ति, तस्य प्रथमतः पुद्गलोपादानरूपत्वादिति । 'अणाइए वा अपजवसिए'इत्यादि, तत्रायं तैजसशरीरबन्धोऽनादिरपर्यवसितोऽभव्यानां अनादिः सपर्यवसितस्तु भव्यानामिति ॥ अथ तैजसशरीरप्रयोगबन्धस्यैवान्तरनिरूपणायाह-'तेये'त्यादि, 'अणाइयस्से'त्यादि, यस्मात्संसारस्थो | जीवस्तैजसशरीरबन्धेन द्वयरूपेणापि सदाऽविनिर्मुक्त एव भवति तस्माद्द्वयरूपस्याप्यस्य नास्त्यन्तरमिति ॥ अथ तैजसशरीरदेशबन्धकाबन्धकानामल्पत्वादिनिरूपणायाह-'एएसी'त्यादि, तत्र सर्वस्तोकास्तैजसशरीरस्याबन्धकाः सिद्धाना-|
COMGOOGGCOM
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org