SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः१ ISRAEHREENSHAHAR ESSA%20- ॥४०॥ कथं ?, यतोऽनन्तकालादाहारकशरीर.पुनर्लभत इति, कालानन्त्यमेव विशेषेणाह-'अणंताओ उस्सप्पिणीओ ओ- ८ शतके |स्सप्पिणीओ कालओ खेत्तओ अणंता लोग'त्ति, एतद्व्याख्यानं च प्राग्वत् । अथ तत्र पुद्गलपरावर्त्तपरिमाणं किं उद्देशः९ भवति ? इत्याह-'अवडं पोग्गलपरियदृ देसूर्ण ति, 'अपार्धम्' अपगतार्द्धमर्द्धमात्रमित्यर्थः "पुद्गलपरावर्त' प्रागु औदारिकतस्वरूपम् , अपार्द्धमप्यर्द्धतः पूर्ण स्यादत आह-देशोनमिति । 'एवं देसबंधंतरंपित्ति जघन्येनान्तर्मुहूर्तमुत्कर्षतः पुन बन्धकत्वा दिसू ३५० रपार्द्ध पुद्गल परावर्त देशोनं, भावना तु पूर्वोक्तानुसारेणेति ॥ अथाहारकशरीरदेशबन्धकादीनामल्पत्वादिनिरूपणायाह'एएसि णमित्यादि, तत्र सर्वस्तोका आहारकस्य सर्वबन्धकास्तत्सर्वबन्धकालस्याल्पत्वात्, देशबन्धकाः सङ्ख्यातगुणा| स्तदेशबन्धकालस्य बहुत्वात् , असङ्ख्यातगुणास्तु ते न भवन्ति, यतो मनुष्या अपि सङ्ख्याताः किं पुनराहारकशरीरदे| शबन्धकाः', अबन्धकास्त्वनन्तगुणाः, आहारकशरीरं हि मनुष्याणां तत्रापि संयतानां तेषामपि केषाश्चिदेव कदाचिदेव च भवतीति, शेषकाले ते शेषसत्त्वाश्चाबन्धकाः, ततश्च सिद्धवनस्पत्यादीनामनन्तगुणत्वादनन्तगुणास्त इति ॥ अथ तेजसशरीरप्रयोगबन्धमधिकृत्याह तेयासरीरप्पयोगबंधे णं भंते ! कतिविहे पण्णत्ते ?, गोयमा पंचविहे पण्णत्ते, तंजंहा-एगिदियतेयासरीरप्पयोगबंधे बेइंदिय० तेइंदिय० जाव पंचिंदियतेयासरीरप्पयोगबंधे । एगिदियतेयासरीरप्पयोगबंधे णं ॥४०९॥ भंते ! कइविहे पण्णत्ते?, एवं एएणं अभिलावेणं भेदो जहा ओगाहणसंठाणे जाव पजत्तसवट्ठसिद्धअणु-१६| त्तरोववाइयकप्पातीयवेमाणियदेवपंचिंदियतेयासरीरप्पयोगबंधे य अपज्जत्तसवट्ठसिद्धअणुत्तरोववाइयजा % 454555 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy