________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः१
॥४१०॥
ॐॐॐॐॐॐ
| मेव तदबन्धकत्वात् , देशबन्धकास्त्वनन्तगुणास्तद्देशबन्धकानां सकलसंसारिणां सिद्धेभ्योऽनन्तगुणत्वादिति ॥ अथ
८ शतके कार्मणशरीरप्रयोगबन्धमधिकृत्याह
उद्देशः ९ कम्मासरीरप्पयोगबंधे णं भंते ! कतिविहे पण्णत्ते ?, गोयमा ! अट्ठविहे पण्णत्ते, तंजहा-नाणावरणिज्ज
कार्मणव
न्धासू३५१ कम्मासरीरप्पयोगबंधे जाव अंतराइयकम्मासरीरप्पयोगबंधे । णाणावरणिनकम्मासरीरप्पयोगबंधे णं भंते । कस्स कम्मस्स उदएणं १, गोयमा! नाणपडिणीययाए णाणणिण्हवणयाए णाणंतराएणं णाणप्पदोसेणं| णाणचासादणाए णाणविसंवादणाजोगेणं णाणावरणिजकम्मासरीरप्पयोगनामाए कम्मस्स उदएणं 31 णाणावरणिज्जकम्मासरीरप्पयोगबंधे। दरिसणावरणिज्जकम्मासरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उद| एणं?, गोयमा ! दसणपडिणीययाए एवं जहा णाणावरणिज्जं नवरं दसणनाम घेत्तवं जाव दसणविसंवादणाजोगेणं दरिसणावरणिज्जकम्मासरीरप्पयोगनामाए कम्मस्स उदएणं जावप्पओगबंधे । सायावेयणिजकम्मासरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं ?, गोयमा ! पाणाणुकंपयाए भूयाणुकंपयाए एवं जहा सत्तमसए दसमोऽसए जाव अपरियावणयाए सायावेयणिज्जकम्मासरीरप्पयोगनामाए कम्मस्स उदएणं ॥४१०॥ |सायावेयणिज्जकम्मा जाव बंधे । अस्सायावेयणिज्जपुच्छा,गोयमा ! परदुक्खणयाए परसोयणयाए जहा सत्त-|||| मसए समोद्देसए जाव परियावणयाए अस्सायावेयणिजकम्माजाव पयोगबंधे। मोहणिज्जकम्मासरीरप्पचोगपुच्छा, गोयमा ! तिवकोहयाए तिवमाणयाए तिवमायाए तिवलोभाए तिबदसणमोहणिज्जयाए तिवचरित्समो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org