________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः१
उद्देशा क्रियादिबन्धः सू३४९
॥४०४॥
सरीरप्पयोगबंधे य अपज्जत्तसवट्ठसिद्धअणुत्तरोववाइय जाव पयोगबंधे य । वेउब्वियसरीरप्पयोगबंधे णं भंते। कस्स कम्मस्स उदएणं, गोयमा ! वीरियसजोगसद्दवयाए जाव आउयं वा लद्धिं वा पडच वेउवियसरीर- प्पयोगनामाए कम्मस्स उदएणं वेउवियसरीरप्पयोगबंधे । वाउक्काइयएगिदियवउवियसरीरप्पयोग० पुच्छा, गोयमा! वीरियसजोगसव्वयाए चेव जाव लडिंच पड्डुच्च वाउक्काइयएगिदियवेउविय जाव बंधो।रयणप्पभापुढविनेरइयपंचिंदियवेउवियसरीरप्पयोगबंघेणं भंते! कस्स कम्मस्स उदएणं?,गोयमा! वीरियसयोगसव्वयाएजाव
आउयं वा पडुन रयणप्पभापुढवि०जाव बंधे, एवं जाव अहेसत्तमाए। तिरिक्खजोणियपंचिंदियवेउवियसरी| रपुच्छा, गोयमा ! वीरिय० जहा वाउकाइयाणं, मणुस्सपंचिंदियवेउन्विय एवं,चेव, असुरकुमारभवणवा| सिदेवपंचिंदियवेउविय. जहा रयणप्पभापुढविनेरइया एवं जाव थणियकुमारा, एवं वाणमंतरा एवं जोइसिया एवं सोहम्मकप्पोवगया वेमाणिया एवं जाव अच्चुयगेवेजकप्पातीया वेमाणिया, एवं चेव अणुत्तरो|ववाइयकप्पातीया वेमाणिया एवं चेव । वेउवियसरीरप्पयोगबंधे णं भंते ! किं देसबंधे सबबंधे ?, गोपमा ! | देसबंधेवि सबबंधेवि, वाउक्काइयएगिदिय एवं चेव रयणप्पभापुढविनेरइया एवं चेव, एवं जाव अणुत्तरोववाइया ॥ वेउवियसरीरप्पयोगबंधे णं भंते ! कालओ केवच्चिरं होइ?, गोयमा ! सबबंधे जहन्नेणं एक समयं | उक्कोसेणं दो समया, देसबंधे जहन्नेणं एवं समयं उक्कोसेणं तेत्तीसं सागरोवमाइं समयूणाई ॥ वाउकाइएगिदियवेउवियपुच्छा, गोयमा ! सबबंधे एक समयं देसबंधे जहन्नेणं एक समयं उक्कोसेणं अंतोमुटुत्तं ॥ रय
SECREASE
॥४०४॥
Jan Education International
For Personal & Private Use Only
www.janelibrary.org