________________
गप्पभापुढविनेरइय पुच्छा, गोयमा ! सङ्घबंधे एकं समयं देसबंधे जहन्नेणं दसवाससहस्साइं तिसमयऊणाई | उक्कोसेणं सागरोवमं समजणं, एवं जाव आहेसत्तमा, नवरं देसबंधे जस्स जा जहन्निया ठिती सा समऊणा कायवा जस्स जाव उक्कोसा सा समयूणा ॥ पंचिदियतिरिक्खजोणियाण मणुस्साण य जहा वाउक्काइयाणं । असुरकुमारनागकुमार० जाव अणुत्तरोववाइयाणं जहा नेरइयाणं नवरं जस्स जा ठिई सा भाणियवा जाव अणुत्तरोववाइयाणं सङ्घबंधे एकं समयं देशबंधे जहन्नेणं एकतीसं सागरोवमाई तिसमणाई उक्कोसेणं तेतीसं सागरोवमाइं समऊणाई || वेउच्चियसरीरप्पयोगबंधंतरे णं भंते ! कालओ केवञ्चिरं होइ ?, गोयमा ! सङ्घबंधंतरं जहन्नेणं एवं समयं उक्कोसेणं अणतं कालं अनंताओ जाव आवलियाए असंखेज्जइभागो, एवं देसबंधंतरंपि ॥ वाक्कायवेडवियसरीर पुच्छा, गोयमा ! सङ्घबंधंतरं जहनेणं अंतोमुद्दत्तं उक्कोसेणं पलिओवमस्स असंखेज्जइभागं, एवं सबंधंतरंपि ॥ तिरिक्खजोणिय पंचिंदियवेउचियसरीरप्पयोगबंधंतरं पुच्छा, गोयमा ! सङ्घबंधतरं जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुढकोडीपुहुत्तं, एवं देसबंधंतरंपि, मणूसस्सवि ॥ जीवस्स णं भंते ! वाकाइयन्ते नोवाकाइयत्ते पुणरवि वाउकाइयन्ते वाउकाइयएगिंदिय० वेउचियपुच्छा, गोयमा ! सङ्घधंतरं जहनेणं अंतोमुहुत्तं उक्कोसेणं अनंतं कालं वणस्सइकालो, एवं देसबंधंतरंपि ॥ जीवस्स णं भंते ! रयणप्पभापुढविनेरइयत्ते णोरयणप्पभापुढवि० पुच्छा, गोयमा ! सङ्घबंधंतरं जहन्नेणं दस वाससहस्साइं अंतोमुहुत्तमन्भहियाई उक्कोसेणं वणस्सइकालो, देसबंधंतरं जहनेणं अंतोमुहुत्तं उक्कोसेणं अनंतं कालं वणस्सह
Jain Education International
For Personal & Private Use Only
*%%%%জ
www.jainelibrary.org