________________
न्तरं द्वे क्षुल्लके भवग्रहणे 'एवं चेवत्तिकरणाश्रिसमयोने इति दृश्यम् , एतद्भावना च वनस्पतिकायिकस्त्रिसमयेन विग्रहेणोत्पन्नः तत्र च विग्रहस्य समयद्वयमनाहारकस्तृतीये समये च सर्वबन्धको भूत्वा क्षुल्लकभवं च जीवित्वा पुनः पृथि-17 व्यादिषु क्षुल्लकभवमेव स्थित्वा पुनरविग्रहेण वनस्पतिकायिकेष्वेवोत्पन्नः प्रथमसमये च सर्वबन्धकोऽसाविति सर्वबन्धयो|स्त्रिसमयोने द्वे क्षल्लकभवग्रहणे अन्तरं भवत इति । 'उक्कोसेण'मित्यादि, अयं च पृथिव्यादिषु कायस्थितिकाल: "एवं| देसबंधंतरंपित्ति यथा पृथिव्यादीनां देशबन्धान्तरं जघन्यमेवं वनस्पतेरपि, तच्च क्षुल्लकभवग्रहणं समयाधिक, भावना चास्य पूर्ववत् , 'उक्कोसेणं पुढविकालोत्ति उत्कर्षेण वनस्पतेदेशबन्धान्तरं 'पृथिवीकाल' पृथिवीकायस्थितिकालोs| सङ्ख्यातावसर्पिण्युत्सर्पिण्यादिरूप इति ॥ अथौदारिकदेशबन्धकादीनामल्पत्वादिनिरूपणायाह-'एएसी'त्यादि, तत्र | सर्वस्तोकाः सर्वबन्धकास्तेषामुत्पत्तिसमय एव भावात् , अबन्धका विशेषाधिकाः, यतो विग्रहगतौ सिद्धत्वादौ च ते भवन्ति, ते च सर्वबन्धकापेक्षया विशेषाधिकाः, देशबन्धका असङ्ख्यातगुणाः, देशबन्धकालस्यासङ्ख्यातगुणत्वात्, एतस्य च सूत्रस्य भावनां विशेषतोऽग्रे वक्ष्याम इति ॥ अथ वैक्रियशरीरप्रयोगबन्धनिरूपणायाह
वेउवियसरीरप्पयोगबंधे णं भंते ! कतिविहे पन्नत्ते ?, गोयमा ! दुविहे पन्नत्ते, तंजहा-एगिंदियवेवियसरीरप्पयोगबंधे य पंचिंदियवेउब्वियसरीरप्पयोगबंधे य । जइ एगिदियवेउवियसरीरप्पयोगबंधे किं वाउकाइयएगिदियसरीरप्पयोगबंधे य अवाउक्काइयएगिदिय० एवं एएणं अभिलावेणं जहा ओगाहणसंठाणे वेउविय- सरीरभेदो तहा भाणियचो जाव पज्जत्तसन्चहसिद्धअणुत्तरोववाइयकप्पातीयवेमाणियदेवपंचिंदियवेविय
Jain Education Inter
n al
For Personal & Private Use Only
www.jainelibrary.org