SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥४०३॥ ১৮৫২৮% एकेन्द्रियो देशबन्धकः सन् मृत्वा द्वीन्द्रियादिषु क्षुल्लकभव ग्रहणमनुभूयाविग्रहेण चागत्य प्रथमसमये सर्वबन्धको भूत्वा द्वितीये देशबन्धको भवति, एवं च देशबन्धान्तरं क्षुल्लकभवः सर्वबन्धसमयातिरिक्तः, 'उक्को सेण' मित्यादि सर्वबन्धान्तर| भावनोक्तप्रकारेण भावनीयमिति ॥ अथ पृथिवीकायिकबन्धान्तरं चिन्तयन्नाह - 'जीवस्से' त्यादि, 'एवं चेव' त्ति कर णात् 'तिसमयऊणाई' ति दृश्यम्, 'उक्कोसेणं अनंतं कालं'ति, इह कालानन्तत्वं वनस्पतिकाय स्थितिकालापेक्षयाऽ| नन्तकालमित्युक्तं तद्विभजनार्थमाह- 'अनंताओ' इत्यादि, अयमभिप्रायः - तस्यानन्तस्य कालस्य समयेषु अवसर्पिण्यु| त्सर्पिणीसमयैरपद्रियमाणेष्वनन्ता अवसर्पिण्युत्सर्पिण्यो भवन्तीति, 'कालओ'त्ति इदं कालापेक्षया मानं, 'खेत्तओ'त्ति | क्षेत्रापेक्षया पुनरिदम्- 'अनंता लोग'त्ति, अयमर्थः - तस्यानन्तकालस्य समयेषु लोकाकाशप्रदेशैरपह्रियमाणेष्वनन्ता लोका भवन्ति, अथ तत्र कियन्तः पुद्गलपरावर्त्ता भवन्ति ? इत्यत आह- 'असंखेज्जेत्यादि, पुद्गलपरावर्त्तलक्षणं सामान्येन पुनरिदं - दशभिः कोटी कोटीभिरद्धापल्योपमानामेकं सागरोपमं दशभिः सागरोपमकोटीकोटीभिरवसर्पिणी, उत्सपिण्यप्येवमेव, ता अवसर्पिण्युत्सर्पिण्योऽनन्ताः पुद्गलपरावर्तः, एतद्विशेषलक्षणं तु इहैव वक्ष्यतीति, पुद्गलपरावर्त्ता - | नामेवा सङ्ख्यातत्वनियमनायाह - 'आवलिए'त्यादि, असङ्ख्यातसमयसमुदायश्चावलिकेति । 'देसबंधंतरं जहन्त्रेण मित्यादि, भावना त्वेवं - पृथिवीकायिको देशबन्धकः सन्मृतः पृथिवीकायिकेषु क्षुल्लकभवग्रहणं जीवित्वा मृतः सन् पुनरविग्रहेण पृथिवीकायिकेष्वेवोत्पन्नः, तत्र च सर्वबन्धसमयानन्तरं देशबन्धको जातः, एवं च सर्वबन्धसमयेनाधिकमेकं क्षुल्लकभवग्रहणं देशबन्धयोरन्तरमिति । 'वणस्सइकाइयाणं दोन्नि खुड्डाई ति वनस्पतिकायिकानां जघन्यतः सर्वबन्धा Jain Education International For Personal & Private Use Only ८ शतके उद्देशः ९ औदारिक बन्धः सू ३४८ ॥४०३ ॥ www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy