________________
व्याख्या- तीत्येते त्रयः संबध्यन्ते शेषस्त्वेक उपरितनस्त्रयश्चाधस्तना न संबध्यन्ते व्यवहितत्वात् , एवमधस्तनप्रतरापेक्षयाऽपीति |
८ शतके प्रज्ञप्तिः चूर्णिकारव्याख्या, टीकाकारव्याख्या तु दुरवगमत्वात्परिहतेति, 'सेसाणं साइए'त्ति शेषाणां मध्यमाष्टाभ्योऽन्येषां | उद्देशः ९ अभयदेवी- सादिर्विपरिवर्त्तमानत्वात्, एतेन प्रथमभङ्ग उदाहृतः, अनादिसपर्यवसित इत्ययं तु द्वितीयो भङ्ग इह न संभवति,
|| औदारिक या वृत्तिः१]
अनादिसंबद्धानामष्टानां जीवप्रदेशानामपरिवर्तमानत्वेन बन्धस्य सपर्यवसितत्वानुपपत्तेरिति । अथ तृतीयो भङ्ग उदा- बन्धः
हियते-'तत्थ णं जे से साइए'इत्यादि, सिद्धानां सादिरपर्यवसितो जीवप्रदेशबन्धः, शैलेश्यवस्थायां संस्थापितप्रदेशानां में ॥२९॥
जा सू ३४८ |सिद्धस्वेऽपि चलनाभावादिति । अथ चतुर्थभङ्ग भेदत आह-तत्थ णं जे से साइए'इत्यादि, 'आलावणबंधे'त्ति आलाप्यते-आलीनं क्रियत एभिरित्यालापनानि-रजवादीनि तैर्बन्धस्तृणादीनामालापनबन्धः, 'अल्लियावणबंधे'त्ति अल्लि| यावर्ण-द्रव्यस्य द्रव्यान्तरेण श्लेषादिनाऽऽलीनस्य यत्करणं तद्पो यो बन्धः स तथा, 'सरीरबंधे'त्ति समुपाते सति ।
यो विस्तारितसङ्कोचितजीवप्रदेशसम्बन्धविशेषवशात्तैजसादिशरीरप्रदेशानां सम्बन्धविशेषः स शरीरबन्धा, शरीरिबन्ध|| ट्रा इत्यन्ये, तत्र शरीरिणः समुद्घाते विक्षिप्तजीवप्रदेशानां सोचने. यो बन्धः स शरीरिबन्ध इति, ‘सरीरप्पभोगधंधे'ति
शरीरस्य-औदारिकादेर्यः प्रयोगेण-वीर्यान्तरायक्षयोपशमादिजनितव्यापारेण बन्धः-तत्पुद्गलोपादानं शरीररूपस्य वा
प्रयोगस्य यो बन्धः स शरीरप्रयोगबन्धः॥'तणभाराण वत्ति तृणभारास्तृणभारकास्तेषां 'वेत्ते'त्यादि वेत्रलता-जंलवं-III १९८॥ ट्रा शकम्बावाग'त्ति वल्का वरना-चर्ममयी रज्जु:-सनादिमयी वल्ली-पुष्यादिका कुशा-निर्मूलदर्भाः दर्भास्तु समूलाः, आदिशब्दाचीवरादिग्रहः, 'लेसणाबंधे'त्ति श्लेषणा-श्लथद्रव्येण द्रव्ययोः संबन्धनं तद्रूपो यो बन्धः स तथा, उच्चयपंधे'त्ति
RASHNEWS245
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org