________________
ते णं पोग्गल परियहा आवलियाए असंखेज्जइभागो, देसबंधंतरं जहन्नेणं खुड्डागभवग्गहणं समयाहियं उक्कोसेणं अनंतं कालं जाव आवलियाए असंखेज्जइभागो, जहा पुढविक्काहयाणं एवं वणस्सइकाइयवज्जाणं जावमणुस्साणं, वणस्स इकाइयाणं दोन्नि खुड्डाई, एवं चेव उक्कोसेणं असंखिजं कालं असंखिज्जाओ उस्सप्पिणिओसप्पिणीओ कालओ खेत्तओ असंखेजा लोगा, एवं देसबंधंतरंपि उक्कोसेणं पुढवीकालो । एएसि णं | भंते ! जीवाणं ओरालियसरीरस्स देसबंधगाणं सङ्घबंधगाणं अबंधगाण य कयरे २ जाव विसेसाहिया वा ?, गोयमा ! सवत्थोवा जीवा ओरालियसरीरस्स सङ्घबंधगा अबंधगा विसेसाहिया देसबंधगा असंखेज्जगुणा | ( सूत्रं ३४८ ) ।
'पओगबंधे'त्ति जीवव्यापारबन्धः स च जीवप्रदेशानामौदारिकादिपुद्गलानां वा 'अणाइए वा' इत्यादयो द्वितीयवर्जास्त्रयो भङ्गाः, तत्र प्रथमभङ्गोदाहरणायाह - 'तत्थ णं जे से' इत्यादि, अस्य किल जीवस्यासङ्ख्येयप्रदेशिकस्याष्टौ ये मध्यप्रदेशास्तेषामनादिरपर्यवसितो बन्धो, यदाऽपि लोकं व्याप्य तिष्ठति जीवस्तदाऽप्यसौ तथैवेति, अन्येषां पुनर्जीवप्र| देशानां विपरिवर्त्तमानत्वान्नास्त्यनादिरपर्यवसितो बन्धः, तत्स्थापना - एतेषामुपर्यन्ये चत्वारः, एवमेतेऽष्टौ ॥ एवं यावतां परस्परेण सम्बन्धो भवति तद्दर्श
तावत्समुदायतोऽष्टानां बन्ध उक्तः, अथ तेष्वेकैकेनात्मप्रदेशेन सह | नायाह - 'तत्थवि ण' मित्यादि, 'तत्रापि' तेष्वष्टासु जीवप्रदेशेषु मध्ये त्रयाणां त्रयाणामेकैकेन सहानादिरपर्यवसितो बन्धः, तथाहि - पूर्वोक्रप्रकारेणावस्थितानामष्टानामुपरितनप्रतरस्य यः कश्चिद्विवक्षितस्तस्य द्वौ पार्श्ववर्त्तिनावेकश्चाधोव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org