SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ८ शतके उद्देशः९ औदारिक बन्ध: सू ३४८ व्याख्या- ऊणं उक्कोसेणं बावीसं वाससहस्साई समयाहियाई, देसबंधंतरं जहन्नेणं एवं समयं उक्कोसेणं अंतोमुहत्तं, प्रज्ञप्तिः पुढविक्काइयएगिदियपुच्छा गो! सबबंधंतरं जहेव एगिदियस्स तहेव भाणियचं, देसबंधंतरं जहन्नेणं एवं समयं अभयदेवीया वृत्तिः उक्कोसेणं तिन्नि समया जहा पुढविक्काइयाणं, एवं जाव चरिंदियाणं वाउक्काइयवज्जाणं, नवरं सवबंधंतरं उक्कोसेणं जा जस्स ठिती सा समयाहिया कायवा, वाउक्काइयाणं सवबंधंतरं जहन्नेणं खुड्डागभवग्गहणं ॥३९७॥ तिसमयऊणं उक्कोसेणं तिनि वाससहस्साइंसमयाहियाई, देसबंधंतरं जहन्नेणं एकं समयं उक्कोसेणं अंतोमुहुतं, |पंचिंदियतिरिक्खजोणियओरालियपुच्छा, सबंधंतरं जहन्नेणं खुड्डागभवग्गहणं तिसमयऊणं उक्कोसेणं पुच्च| कोडी समयाहिया, देसबंधंतरं जहा एगिदियाणं तहा पंचिंदियतिरिक्खजो०, एवं मणुस्साणवि निरवसेस भाणियचं जाव उक्कोसेणं अंतोमुहत्तं ॥ जीवस्सणं भंते ! एगिदियत्ते णोएगिदियत्ते पुणरवि एगिदियत्ते एगिदियओरालियसरीरप्पओगबंधतरं कालओ केवचिरं होइ, गोयमा! संबंधंतरं जहन्नेणं दो खुट्टागभ-| वग्गहणाई तिसमयऊणाई उक्कोसेणं दो सागरोवमसहस्साई संखेजवासमभहियाई, देसबंधंतरं जहन्नेणं ४ खुड्डागं भवग्गहणं समयाहियं उक्कोसेणं दो सागरोवमसहस्साइं संखेजवासमभहियाई, जीवस्स णं भंते || &| पुढविकाइयत्ते नोपुढविकाइयत्ते पुणरवि पुढविकाइयत्ते पुढविकाइयएगिदियओरालियसरीरप्पयोगधंतरं||* | कालओ केवचिरं होइ ?, गोयमा ! सवबंधंतरं जहन्नेणं दो खुडाइं भवग्गहणाई तिसमयऊणाई उक्कोसेणं | अणतं कालं अणंता उस्सप्पिणीओसप्पिणीओ कालओ खेत्तओ अणंता लोगा असंखेजा पोग्गलपरिया SHARECR555555 51545454 ॥३९७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy