________________
यसरीरप्पयोगबंधे णं भंते ! किं देसबंधे सबबंधे ?, गोयमा ! देसबंधेवि सबबंधेवि, एगिंदियओरालियसरीरप्पयोगबंधे णं भंते ! किं देसबंधे सव्वबंधे ?, एवं चेव, एवं पुढविकाइया, एवं जाव मणुस्सपंचिंदियओरालि-| यसरीरप्पयोगबंधे णं भंते ! किं देसबंधे सबबंधे ?, गोयमा ! देसबंधेवि सबबंधेवि ॥ ओरालियसरीरप्पयोगबंधे णं भंते ! कालओ केवचिरं होइ ?, गोयमा ! सबबंधे एक समयं, देसबंधे जहनेणं एकं समयं उक्कोसेणं तिन्नि पलिओवमाइं समयऊणाई, एगिदियओरालियसरीरप्पयोगबंधे णं भंते ! कालओ केवचिरं होइ ?, गोयमा ! सबबंधे एवं समयं देसबंधे जहन्नणं एवं समयं उक्कोसेणं बावीसं वाससहस्साइं समऊणाई, पुढविकाइयएगिदियपुच्छा, गोयमा! सबबंधे एकं समयं देसबंधे जहन्नेणं खुड्डागभवग्गहणं तिसमयऊणं | उक्कोसेणं बावीसं वाससहस्साई समऊणाई, एवं सवेसिं सबबंधो एक समयं देसबंधो जसि नस्थि वेवियसरीरं तेसिं जहन्नेणं खुड्डागं भवग्गहणं तिसमयऊणं उक्कोसेणं जा जस्स ठिती सा समऊणा कायवा, जेसिं पुण अस्थि वेउवियसरीरं तेसिं देसबंधो जइन्नेणं एवं समयं उक्कोसेणं जा जस्स ठिती सा समऊणा कायवा जाव मणुस्साणं देसबंधे जहन्नेणं एकं समयं उक्कोसेणं तिन्नि पलिओवमाई समयूणाई ॥ ओरालियसरीरबंध. तरे णं भंते ! कालओ केवचिरं होइ ?, गोयमा! सबबंधंतरं जहन्नेणं खड्डागं भवग्गहणं तिसमयऊणं उक्कोसेणं तेत्तीसं सागरोवमाइं पुबकोडिसमयाहियाई, देसबंधतरं जहन्नेणं एवं समयं उक्कोसेणं तेत्तीसं सागरो|वमाई तिसमयाहियाई, एगिदियओरालियपुच्छा, गोयमा ! सबबंधंतरं जहन्नेणं खुड्डागं भवग्गहणं तिसमय
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org