________________
॥
व्याख्या
पडुप्पन्नप्पयोगपञ्चइए, सेत्तं सरीरबंधे ॥से किं तं सरीरप्पयोगबंधे ?, सरीरप्पयोगबंधे पंचविहे पन्नत्ते, 13८ शतके प्रज्ञप्तिः तंजहा-ओरालियसरीरप्पओगबंधे वेउवियसरीरप्पओगबंधे आहारगसरीरप्पओगबंधे तेयासरीरप्पयोगबंधे उद्देशः९ अभयदेवी- कम्मासरीरप्पयोगबंधे। ओरालियसरीरप्पयोगबंधे णं भंते ! कतिविहे पण्णत्ते ?, गोयमा! पंचविहे पन्नत्ते,
प्रयोगबया वृत्तिः१|| तंजहा-एगिदियओरालियसरीरप्पयोगबंधे बंदियओ० जाव पंचिंदियओरालियसरीरप्पयोगबंधे । एगिदिय
न्ध सू३४७ ओरालियसरीरप्पयोगबंधे णं भंते ! कतिविहे पण्णत्ते?, गोयमा! पंचविहे पण्णत्ते, तंजहा-पुढविक्काइय॥३९६॥
एगिदिय० एवं एएणं अभिलावेणं भेदो जहा ओगाहणसंठाणे ओरालियसरीरस्स तहा भाणियबो जाव पज्जत्तगब्भवतियमणुस्सपंचिंदियओरालियसरीरप्पयोगबंधे य अपजत्तगभवतियमणूस. जाव बंधे य॥ ओरालियसरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं, गोयमा! वीरियसजोगसद्दवयाए पमादपच्चया कम्मं च जोगं च भवं च आउयं च पडुच्च ओरालियसरीरप्पयोगनामकम्मस्स उदएणं ओरालियसरीरप्पयोः गबंधे ॥ एगिदियओरालियसरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्त उदएणं, एवं चेव, पुढविकाइयएर्गिदियओरालियसरीरप्पयोगबंधे एवं चेव, एवं जाव वणस्सइकाइया. एवं बेइंदिया एवं तेइंदिया एवं चउरिदियतिरिक्खजोणिय०, पंचिंदियओरालियसरीरप्पयोगबंधे णं भंते! कस्स कम्मस्स उदएणं, एवं चेव, मणुस्स- ॥३९६॥ |पंचिंदियओरालियसरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं ?, गोयमा ! वीरियसजोगसद्दबयाएका |पमादपच्चया जाव आउयं च पडुच्च मणुस्सपंचिंदियओरालियसरीरप्पयोगनामाए कम्मस्स उदएणं ओरालि
NCESCULAMAUSERIES
CAN
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org