SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ व्याख्यायअन्नमन्नअणादीयवीससाबंधे।धम्मत्थिकायअन्नमन्नअणादीयवीससाबंधेणं भंते! किं देसबंधे सबबंधे?,गोयमा ८ शतके प्रज्ञप्तिः । देसबंधे नो सवबंधे, एवं चेव अधम्मत्थिकायअन्नमन्नअणादीयवीससाबंधेवि, एवमागासस्थिकायअन्नमन्नअ उद्देशः ९ अभयदेवी- णादीयवीससाबंधे । धम्मत्थिकायअन्नमन्नअणाइयवीससाबंधे णं भंते ! कालओ केवचिरं होइ ?, गोयमा || बन्ध: या वृत्तिः१|| सबद्धं, एवं अधम्मत्थिकाए, एवं आगासत्थिकाये। सादीयवीससाबंधे णं भंते ! कतिविहे पण्णत्ते ?, गोय- सू ३४५ मा । तिविहे पण्णत्ते, तंजहा-बंधणपच्चइए भायणपच्चइए परिणामपच्चइए । से किं तं बंधणपचइए १, २ जन्नं| विश्रसाब॥३९४॥ |परमाणुपुग्गला दुपएसिया तिपएसिया जाव दसपएसिया संखेजपएसिया असंखेजपएसिया, अणंतपएसि-न्धःसू२४५ याणं भंते ! खंधाणं वेमायनिद्धयाए वेमालुक्खयाए वेमायनिद्धलुक्खयाए बंधणपचए णं बंधे समुप्पजइ जहन्नेणं एक समयं उक्कोसेणं असंखेनं कालं, सेत्तं बंधणपच्चइए । से किं तं भायणपच्चइए, भा०२ जन्नं जुन्नसुराजुनगुलजुन्नतंदुलाणं भायणपच्चइएणं बंधे समुप्पज्जइ जहन्नेणं अंतोमुहुत्तं उक्कोसेणं संखेनं कालं, सेत्तं भायणपञ्चइए । से किं तं परिणामपञ्चइए?, परिणामपच्चइए जन्नं अन्भाणं अन्भरुक्खाणं जहा ततियसए जाव अमोहाणं परिणामपच्चइए णं बंधे समुप्पज्जइ जहन्नेणं एक समयं उक्कोसेणं छम्मासा, सेत्तं परिणामपचइए, सेत्तं सादीयवीससाबंधे, सेत्तं वीससाबंधे (सूत्रं ३४६)॥ | 'कहविहे ण'मित्यादि 'बंधे'त्ति बन्धः-पुद्गलादिविषयः सम्बन्धः 'पओगबंधे य'त्ति जीवप्रयोगकृतः 'वीससाबंधे साय'त्ति स्वभावसंपन्नः। यथासत्तिन्यायमाश्रित्याह-वीससे त्यादि, 'धम्मत्थिकायअन्नमन्नअणाईयवीससाबंधे यत्ति 5 ॥३९४॥ STERROROSSAXC4545 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy