________________
-
विमाणोववन्नगा चारोववनगा'ज्योसिश्चक्रचरणोपलक्षितक्षेत्रोफ्पना इत्यर्थः 'नो चारविड्याइह चारो-ज्योतिषमवस्थान| क्षेत्रं 'नो' नैव चारे स्थितिर्येकां ते तथा, अत एव 'गइरइया' अत एव 'मइसमावनगा'इत्यादि, कियहरमिदं वाच्यम्। इत्याह-'जाय उकोसेणं छम्मासति इदं चैवं द्रष्टव्यम्-'इंदहाणे णं भंते ! केवइयं कालं विरहिए उववाएणं ?, गोयमा ! जहन्नेर्ण एकं समयं उक्कोसेणं छम्मासचि, 'जहा जीवाभिगमे'त्ति, इदमप्येवं तत्र-'जे चंदिमसूरियगहगण
नक्खत्ततारारूवा ते णं भंते ! देवा किं उड्डोववन्नगा ? इत्यादि प्रश्नसूत्रम् , उत्तरं तु 'गोयमा ! ते णं देवा नो उड्डोववहैनमा नो कप्पोववन्नगा विमाणोववनगा नो चारोववन्नगा चारहिइया नो गइरइया नो गइसमावन्नगे'त्यादीति ॥ अष्टम-2
शतेऽष्टमः॥८-८॥
MUSHTASAGAR
KARANAGAR
अष्टमोद्देशके ज्योतिषां वक्तव्यतोक्ता, सा च वैश्रसिकीति वैश्रसिकं प्रायोगिकं च बन्धं प्रतिपिपादयिपुर्नवमो शकमाह, तस्य चेदमादिसूत्रम्
कइविहे णं भंते ! बंधे पाणसे?, मोयमा ! दुविहे बंधे पण्णते, संजहा-पयोगबंधे य वीससाबंधे य॥ (सूत्रं ३४५) वीससावंधे णं भंते ! कतिबिहे पणते ?, गोयमा ! दुविहे पष्णते, तंजहा-साइयवीससाबंधे ४ अणाइयवीससाबंधे य । अणाइयवीससाबंधे णं भंते ! कतिविहे पाणसे ?, गोयमा ! तिविहे पण्णत्ते, तंजहा-धम्मत्थिकायअन्नमन्नअणादीयवीससाधंधे अधम्मस्थिकायअनमन्त्रअणादीयवीससावंधे आमासस्थिका
ते ! कतिविहे पणत
कतिविहे पण्णते, गासाधे आमालस्थिका
dain Education International
For Personal & Private Use Only
www.janelibrary.org