________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः१
दर्शनं
॥३९॥
ASSASSEHASHASHA
पेण सूर्य आसन्नप्रतीतिं जनयति, 'लेसाभितावेणं'ति तेजसोऽमितापेन, मध्याहे हि आसन्नतरत्वात्सूर्यस्तेजसा प्रतपति, ८ शतके | तेजःप्रतापेच दुर्दश्यत्वेन प्रत्यासन्नोऽप्यसौ दूरप्रतीति जनयतीति । 'नो तीसं खेत्तं गच्छति'त्ति अतीतक्षेत्रस्यातिका- उदशा
न्तत्वात् , 'पडप्पन्न ति वर्तमानं गम्यमानमित्यर्थः, 'नो अणागयंति ममिष्यमाणमित्यर्थः, इह च यदाकासखण्डमा-सूर्यादयादि |दित्यः स्वतेजसा व्याप्नोति तत् क्षेत्रमुच्यते, 'ओभासंति'त्ति 'अवमासयतः' ईषदुयोतयतः 'पुढे ति तेजसा स्पृष्ट
सू३४४ 'जाव नियमा छद्दिसिंति इह यावत्करणादिदं दृश्य-तं भंते ! किं ओगाढं ओभासइ अणोगाढं ओभासद, | गोयमा ! ओगाढं ओभासद नो अणोगाढ'मित्यादि 'तं भंते ! कतिदिसिं ओभासेइ ?, गोयमा ! इत्येतदन्तमिति । |'उज्जोयेंतिसि 'उद्योतयतः' अत्यर्थ द्योतयतः 'तवंतिति तापयतः उष्णरंश्मित्यासयोः "भासंतिसि भासयतः |
शोभयत इत्यर्थः ॥ उक्तमेवार्थ शिष्यहिताय प्रकारान्तरेणाह-जं'इत्यादि, 'किरिया कज्जईत्ति अवभासनाविका [क्रिया भवतीत्यर्थः 'पुट'त्ति तेजसा स्पृष्टात-स्पर्शनाद या सा स्पष्टा 'एग जोयणसवं उहुं तवति त्ति स्वस्वविमानस्योपरि योजनशतप्रमाणस्यैव तापक्षेत्रस्य भावात् 'अट्ठारस जोयणसयाई अहे तवंति'त्ति, कथं ?, सूर्यादष्टासु योजन18 शतेषु भूतलं भूतलाच्च योजनसहरोऽधोलोकग्रामा भवन्ति तांश्च यावदुयोतनादिति, 'सीयालीसमित्यादि, एतच्च | सर्वोत्कृष्टदिवसे चक्षुःस्पर्शापेक्षयाऽक्सेयमिति ॥ अनन्तरं सूर्यवक्तव्यतोक्का, अथ सामान्येन ज्योतिष्कवक्तव्यतामाह"अंतो णं भंते । इत्यादि. "जहा जीवाभिगमे तहेव निरक्सेसं'ति तत्र चेदं सूत्रमेवं-कप्पोववन्नमा विमाणोवव
[॥३९॥ नगा चारोववन्नगा चारहिइया गइरइया गइसमावन्नमा, गोयमा ! ते पं देवा नो उडोक्वन्नगा को कप्पोववाया
IA
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org