________________
अहे तवंति केवतियं खेत्तं तिरियं तवंति ?, गोयमा ! एग जोयणसयं उहुं तवंति अट्टारस जोयणसयाई अहे तवंति सीयालीसं जोयणसहस्साई दोन्नि तेवढे जोयणसए एकवीसं च सद्वियाए जोयणस्स तिरिय तवंति ॥ अंतो णं भंते ! माणुसुत्तरस्स पचयस्स जे चंदिमसूरियगहगणणक्खत्ततारारूवा ते णं भंते । देवा किं उड्डोववन्नगा जहा जीवाभिगमे तहेव निरवसेसं जाव उक्कोसेणं छम्मासा । पहिया णं भंते ! माणुसुत्तरस्स जहा जीवाभिगमे जाव इंदहाणे णं भंते ! केवतियं कालं उववाएणं विरहिए पन्नते १. गोयमा! जहनेणं एक समयं उक्कोसेणं छम्मासा । सेवं भंते ! सेवं भंते ! ॥ सूत्रं ३४४॥ अट्ठमसए अट्ठमो उद्देसो समत्तो॥ __'जंबुद्दीवे'इत्यादि, 'दूरे य मूले य दीसंति'त्ति 'दूरे च' द्रष्टुस्थानापेक्षया व्यवहिते देशे 'मूले च' आसन्ने द्रष्टुपतीXII त्यपेक्षया सूर्यो दृश्येते, द्रष्टा हि स्वरूपतो बहुभिर्योजनसहनैर्व्यवहितमुद्गमास्तमययोः सूर्य पश्यति, आसन्नं पुनर्मन्यते, ||
सद्भूतं तु विप्रकर्ष सन्तमपि न प्रतिपद्यत इति । मझंतियमुहुत्तंसि मूले य दूरे य दीसंति'त्ति मध्यो-मध्यमोऽन्तोविभागो गगनस्य दिवसस्य वा मध्यान्तः स यस्य मुहूर्तस्यास्ति स मध्यान्तिकः स चासौ मुहूर्त्तश्चेति मध्यान्तिकमुहूर्त्त-| स्तत्र 'मूले च' आसन्ने देशे द्रष्ट्रस्थानपेक्षया 'दूरे च' व्यवहिते देशे द्रष्टुप्रतीत्यपेक्षया सूर्यो दृश्येते, द्रष्टा हि मध्याहे
उदयास्तमनदर्शनापेक्षयाऽऽसन्नं रविं पश्यति योजनशताष्टकेनैव तदा तस्य व्यवहितत्वात् , मन्यते पुनरुदयास्तमयप्रतीसत्यपेक्षया व्यवहितमिति । 'सवत्थ समा उच्चत्तेणं ति समभूतलापेक्षया सर्वत्रोच्चत्वमष्टौ योजनशतानीतिकृत्वा, 'लेसा-5
पडिघाएणं तेजसः प्रतिघातेन दूरतरत्वात् तद्देशस्य तदप्रसरणेनेत्यर्थः, लेश्याप्रतिघाते हि सुखदृश्यत्वेन दूरस्थोऽपि स्वरू
या व्यवहिते देश पश्यति, आसन्नध्यमोऽन्तो
Jain Education Inter
n al
For Personal & Private Use Only
www.jainelibrary.org