________________
व्याख्या- संयुक्तः ॥ अथवाऽऽहारादि मह्यं दास्यत्येवेति तु निश्रा।शिष्यः प्रतीच्छको वा भवत्युपश्रा कुलादिका ॥१॥] आज्ञाया
८ शतके प्रज्ञप्तिः || जिनोपदेशस्याराधको भवतीति, हन्त ! आहुरेवेति गुरुवचनं गम्यमिति, अन्ये तु 'से किमाहुभंते !' इत्याद्येवं व्या-|
| उद्देशः८ अभयदेवी-|
व्यवहारा या वृत्तिः ख्यान्ति-अथ किमाहुर्भदन्त ! आगमबलिकाः श्रमणा निर्ग्रन्थाः ! पञ्चविधव्यवहारस्य फलमिति शेषः, अत्रोत्तरमाह
लसू ३४० 'इच्चेय'मित्यादि ॥ आज्ञाराधकश्च कर्म क्षपयति शुभं वा तद् बनातीति बन्धं निरूपयन्नाह-कई'त्यादि, 'बंधे'त्ति
ईपिथिक ॥३८५॥
द्रव्यतो निगडादिबन्धो भावतः कर्मबन्धः, इह च प्रक्रमात् कर्मबन्धोऽधिकृतः 'ईरियावहियाबंधे यत्ति ई-गमन || बन्धः तत्प्रधानः पन्था मार्ग ईर्यापथस्तत्र भवमैर्यापथिक-केवलयोगप्रत्ययं कर्म तस्य यो बन्धः स तथा, स चैकस्य वेदनी- सू ३४१. | यस्य, 'संपराइयबंधे यत्ति संपरैति-संसारं पर्यटति एभिरिति सम्परायाः-कषायास्तेषु भवं साम्परायिक कर्म तस्य यो |बन्धः स साम्परायिकबन्धः कषायप्रत्यय इत्यर्थः, स चावीतरागगुणस्थानकेषु सर्वेष्विति । 'नो नेरइओ'इत्यादि, मनु-3 | व्यस्यैव तद्वन्धो, यस्मादुपशान्तमोहक्षीणमोहसयोगकेवलिनामेव तद्वन्धनमिति, "पुवपडिवन्नए' इत्यादि, पूर्व-प्राक्काले
प्रतिपन्नमैर्यापथिकबन्धकत्वं यैस्ते पूर्वप्रतिपन्नकास्तान् , तद्वन्धकत्वद्वितीयादिसमयवर्तिन इत्यर्थः, ते च सदैव बहवः | पुरुषाः स्त्रियश्च सन्ति उभयेषां केवलिना सदैव भावादत उक्तं 'मणुस्सा य मणुस्सीओ य बंधंति'त्ति, 'पडिवजमा
॥३८५॥ |णए'त्ति प्रतिपद्यमानकान् ऐपिथिककर्मबन्धनप्रथमसमयवर्तिन इत्यर्थः, एषां च विरहसम्भवाद् एकदा मनुष्यस्य स्त्रियाश्चैकैकयोगे एकत्वबहुत्वाभ्यां चत्वारो विकल्पाः, द्विकसंयोगे तथैव चत्वारः, एवमेते सर्वेऽप्यष्टौ, स्थापना चेयमे-1||
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org