SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ नकाश /// अश्नितः, उत्तरे तु षण्णा पधिकत्याह-तं भते का त +LAHABHASAGAR षाम्-पु १ स्त्री १ पुं ३ स्त्री ३ । | स्त्री । एतदेवाह-'मणुस्से वा'इत्यादि, एषां च पुंस्त्वादि तत्तल्लिङ्गापेक्षया न तु है | वेदापेक्षया, क्षीणोपशान्तवेदत्वात्।। अथ वेदापेक्षं स्त्रीत्वाद्यधिकृत्याह-तं भंते ! कि'मित्यादि, 'नो इत्थी' | इत्यादि च पदत्रयनिषेधेनावेदकः प्रश्नितः, उत्तरे तु षण्णां पदानां निषेधः सप्तमपदोक्तस्तु व्यपगतवेदः, तत्र च पूर्वप्रतिपन्नाः प्रतिपद्यमानकाच ||३ भवन्ति, तत्र पूर्वप्रतिपन्नकानां विगतवेदानां सदा बहुत्वभावात् आह'पुवपडिवन्ने'त्यादि, प्रतिपद्यमानकानां तु सामयिकत्वाद् विरहभावेनैकादिसम्भवाद्विकल्पद्वयमत एवाह-पडिवज माणे'त्यादि ॥ अपगतवेदमैर्यापथिकबन्धमाश्रित्य स्त्रीत्वादि भूतभावापेक्षया विकल्पयन्नाह–'जई त्यादि, 'तं भंते ! लातदा भदन्त ! तद्वा कर्म 'इत्थीपच्छाकडेत्ति भावप्रधानत्वान्निर्देशस्य स्त्रीत्वं पश्चात्कृतं-भूतता नीतं येनावेदकेनासौ स्त्रीपश्चात्कृतः, एवमन्यान्यपि, इहैककयोगे एकत्वबहुत्वाभ्यां षड् विकल्पाः द्विकयोगे तु तथैव द्वादश त्रिकयोगे पुनस्तथैवाष्टौ, एते च सर्वे षड्विंशतिः, इयं चैषां स्थापना-स्त्री १पु०१ न०१ स्त्री ३ पु० ३ न. ३ । सूत्रे च चतुर्भङ्गयष्टभङ्गीनां प्रथमविकल्पा दर्शिताः सर्वान्तिमश्चेति ॥ प्रस्तार| अथैर्यापथिककर्मबन्धनमेव कालत्रयेण विकल्पयन्नाह-तंभंते!' इत्यादि, 'तदू' ऐपिथिक कर्मबंधी सी पुं न स्थापना | ति बद्धवान् बनाति भन्स्यति चेत्येको विकल्पः, एवमन्येऽपि सप्त, एषां च स्थापना । स्त्री पुं| स्त्री न | पुं न । उत्तरं तु भवेत्यादि, भवे अनेकत्रोपशमादिश्रेणिप्राप्त्या आकर्षः-ऐर्यापथिकक-१३१३१३ र्माणुग्रहणं भवाकर्षस्तं प्रतीत्य 'अस्त्यैकः' भवत्येकः कश्चिज्जीवः प्रथमवैकल्पिकः, तथा हि-पूर्वभवे उपशान्तमोहत्वे सत्यैर्यापथिकं कर्म बद्धवान् वर्त& मानभवे चोपशान्तमोहत्वे बध्नाति, अनागते चोपशान्तमोहावस्थायां भन्स्यतीति १, द्वितीयस्तु |SSI |१३३ ११११११३१ ISI is |३१०३१३१ حي الشهر الشعر العمر سعی ABNAMMww. m Jain Education Internatonal For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy