________________
449
| क्षेत्रोपपातगतिः, या च नारकादीनामेव स्वभवे उपपातरूपा गतिः सा भवोपपातगतिः, यच्च सिद्धपुद्गलयोर्गमनमात्रं सा | नोभवोपपातगतिः, विहायोगतिस्तु स्पृशद्गत्यादिकाऽनेकविधेति ॥ अष्टमे शते सप्तमः ॥ ७ ॥
410104
अनन्तरोदेश के स्थविरान् प्रत्यन्ययूथिकाः प्रत्यनीका उक्ताः, अष्टमे तु गुर्वादिप्रत्यनीका उच्यन्ते, इत्येवंसम्बन्धस्यास्येदं सूत्रम् -
रायगिहे नयरे जाव एवं बयासी-गुरू णं भंते ! पडुच कति पडिणीयां पण्णत्ता १, गोयमा । तओ पडिणीया पण्णत्ता, तंजहा आयरिधपडिणीए उवज्झायपडिणीए थेरपडिणीए ॥ गई णं भंते ! पडुच्च कति पडिणीया पण्णत्ता ?, गोयमा ! तओ पडिणीया पण्णत्ता, तंजहा - इह्लोगपडिणीए परलोगपडिणीए दुहओलोगपडिणीए ॥ समूहण्णं भंते ! पडुच कति पडिणीया पण्णत्ता ?, गोयमा ! तओ पडिणीया पण्णत्ता, तंजाकुलपडिणीए गणपडिणीए संघपडिणीए ॥ अणुकंपं पहुच पुच्छा, गोयमा ! तओ पडिणीया पण्णत्ता, तंजहा - तवस्सिपडिणीए गिलाणपडिणीए सेहपडिणीए ॥ सुयण्णं भंते ! पडुच पुच्छा, गोयमा ! तओ पडिणीया पण्णत्ता, तंजहा - सुत्तपडिणीए अत्थपडिणीए तदुभयपडिणीए । भावं णं भंते ! पहुच पुच्छा, गोयमा ! तओ पडिणीया पन्नत्ता, तंजहा - नाणपडिणीए दंसणपडिणीए चरित्तपडिणीए | ( सू ३३९ ) ॥ 'रायगिहे' इत्यादि, तत्र 'गुरूणं' ति 'गुरून्' तत्त्वोपदेशकान् प्रतीत्य-आश्रित्य प्रत्यनीकमिव - प्रतिसैन्यमिव प्रतिकू
Jain Education International
For Personal & Private Use Only
**
www.jainelibrary.org