SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ व्याख्या द्वौ दण्डको, एवमेव च जीवस्य बहुत्वेनापरौ द्वौ, एवमौदारिकशरीरापेक्षया चत्वारो दण्डका इति ॥ 'जीवे 'मित्यादि, ८ शतके प्रज्ञप्तिः जीवः परकीयं वैक्रियशरीरमाश्रित्य कतिक्रियः ?, उच्यते, स्यात्त्रिक्रिय इत्यादि, पञ्चक्रियश्चेह नोच्यते, प्राणातिपातस्य उद्देशः६ अभयदेवी- वैक्रियशरीरिणः कर्तुमशक्यत्वाद्, अविरतिमात्रस्य चेहाविवक्षितत्वादू , अत एवोक्तं-'पंचमकिरिया न भन्नईत्ति, 'एवं औदारिका यावृत्तिः१ ४ जहा वेउवियं तहा आहारयपि तेयगंपि कम्मगंपि भाणियवंति, अनेनाहारकादिशरीरत्रयमप्याश्रित्य दण्डकचतुष्टयेन | दितःक्रिया नैरयिकादिजीवानां त्रिक्रियत्वं चतुष्क्रियत्वं चोक्तं, पञ्चक्रियत्वं तु निवारितं, मारयितुमशक्यत्वात्तस्येति, अथ नारक॥३७८॥ सू ३३६ स्याधोलोकवर्तित्वादाहारकशरीरस्य च मनुष्यलोकवर्तित्वेन तक्रियाणामविषयत्वात् कथमाहारकशरीरमाश्रित्य नारकः | स्यास्त्रिक्रियः स्याच्चतुष्क्रिय इति ?, अत्रोच्यते, यावत्पूर्वशरीरमव्युत्सृष्टं जीवनिर्वर्तितपरिणामं न त्यजति तावत्पूर्वभावदप्रज्ञापनानयमतेन निर्वर्तकजीवस्यैवेति व्यपदिश्यते घृतघटन्यायेनेत्यतो नारकपूर्वभवदेहो नारकस्यैव तद्देशेन च मनुष्य लोकवर्तिनाऽस्थ्यादिरूपेण यदाहारकशरीरं स्पृश्यते परिताप्यते वा तदाहारकदेहान्नारकस्त्रिक्रियश्चतुष्क्रियो वा भवति, कायिकीभावे इतरयोरवश्यभावात् , पारितापनिकीभावे चाद्यत्रयस्यावश्यंभावादिति । एवमिहान्यदपि वि(तद्विषयमवहै गन्तव्यं, यच्च तैजसकार्मणशरीरापेक्षया जीवानां परितापकत्वं तदौदारिकाद्याश्रितत्वेन तयोरवसेयं, स्वरूपेण तयोः |परितापयितुमशक्यत्वादिति ॥ अष्टमशते षष्ठोद्देशः॥८-६॥ 18 ॥३७८॥ Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy