________________
षष्ठोद्देशके क्रियाव्यतिकर उक्त इति क्रियाप्रस्तावात् सप्तमोद्देशके प्रद्वेषक्रियानिमित्त कोऽन्ययूथिकविवादव्यतिकर 8 उच्यते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्| तेणं कालेणं २ रायगिहे नगरे वन्नओ, गुणसिलए चेइए वन्नओ, जाव पुढविसिलावट्टओ, तस्सणं गुणसिलस्स चेयस्स अदरसामंते बहवे अन्न उत्थिया परिवसंति, तेणं कालेणं २ समणे भगवं महावीरे आदिगरे जाव समोसढे जाव परिसा पडिगया, तेणं कालेणं २ समणस्स भगवओ महावीरस्स बहवे अंतेवासी थेरा भगवंतो जातिसंपन्ना कुलसंपन्ना जहा बितियसए जाव जीवियासामरणभय विप्पमुक्का समणस्स भगवओ महावीरस्स अदूरसामंते उहुंजाणू अहोसिरा झाणकोहोवगया संजमेणं तवसा अप्पाणं भावमाणा जाव विहरंति, तएणं ते अन्नउत्थिया जेणेव थेरा भगवंतो तेणेव उवागच्छंति २त्ताते थेरे भगवंते एवं वयासीतुब्भे णं अज्जो ! तिविहं तिविहेणं अस्संजयअविरयअप्पडिहय जहा सत्तमसए बितिए उद्देसए जाव एग|तबाले यावि भवह, तए णं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासी-केण कारणेणं अजो! अम्हे तिविहं तिविहेणं अस्संजयअविरय जाव एगंतबाला यावि भवामो ?, तए णं ते अन्नउत्थिया ते थेरे भगवंते एवं वयासी-तुन्भे णं अज्जो ! अदिन्नं गेण्हह अदिन्नं भुजह अदिन्नं सातिजह, तए णं ते तुन्भे अदिन्नं गेण्हमाणा अदिन्नं भुजमाणा अदिन्नं सातिजमाणा तिविहं तिविहेणं अस्संजयअविरय जाव एगंतबाला यावि भवह, तए णं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासी-केण कारणेणं अजो! अम्हे अदिन्नं गेण्हामो अदिन्नं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org