________________
Jain Education
जेर्ण संसारो वढिज्जइ तेण कहं तुस्सामि ?, किं तुमं दिडीवायं पढिउमागओ ?, पच्छा सो चिंतेइ - केत्तिओ वा सो होहिति ?, जामि पढामि, जेण माउए तुट्ठी भवति, किं मम लोगेणं तोसिएणं ?, ताहे भणति -अम्मो ! कहिं सो दिट्ठिवाओ ?, सा भणति - साहूणं दिट्टिवाओ, ताहे सो नामस्स अक्खरत्थं चिंतेउमा रद्धो-दृष्टीनां वादो दृष्टिवादः, ताहे सो चिंतेइ नामं चैव सुंदरं, जइ कोइ अज्झावेइ तो अज्झामि मायावि तोसिया भवउत्ति, ताहे भणइ कहिं ते दिट्ठिवादजाणंतगा ?, सा भणइ - अम्ह उच्छुधरे तोसलिपुत्ता नाम आयरिया, सो भणइ-कलं अज्झामि मा तुज्झे उस्सुगा होही, ताहे सो रतिं दिट्ठिवायणामत्थं चिन्तंतो न चेव सुत्तो, बितिय दिवसे अप्पभाए चेव पट्ठिओ, तस्स य पितिमित्तो बंभणो उवनगरगामे वसई, तेण हिज्जो न दिट्ठओ, अज्ज पेच्छामि च्छति उच्छुलट्ठीओ गहाय एति नव पडिपुण्णाओ एगं च खंड, इमो य नीइ, सो पत्तो, को तुमं ?, अज्जरक्खिओऽहं, ताहे सो तुट्ठो उवगूहइ, सागयं ?, अहं तुज्झे दहुमागओ,
१ येन संसारो वयते तेन कथं तुष्यामि ?, किं त्वं दृष्टिवादं पठित्वाऽऽगतः, पश्चात्स चिन्तयति - कियान्वा स भविष्यति ?, यामि पठामि येन मातुस्तुष्टिर्भवति, किं मम लोकेन तोषितेन ?, तदा भणति अम्ब ! क स दृष्टिवादः १, सा भणति साधूनां दृष्टिवादः, तदा स नाम्नोऽक्षरार्थ (पदार्थ) चिन्तवितुमारब्धः, तदा स चिन्तयति नामैव सुन्दरं, यदि कोऽध्यध्यापयति तदाऽधीये, माताऽपि तोषिता भवत्विति, तदा भणति क्व ते दृष्टिवादं जानानाः ?, सा भणति - अस्माकमिक्षुगृहे तोसलिपुत्रा नामाचार्याः, स भणति - कल्येऽध्येध्ये, मोस्सुका त्वं भूः, तदा स रात्रौ दृष्टिवादनामार्थं चिन्तयन् नैव सुप्तः, द्वितीयदि वसेऽप्रभात एव प्रस्थितः, तस्य च पितृमित्रं ब्राह्मण उपनगरग्रामे वसति, तेन ह्यो न दृष्टः, अद्य प्रेक्षे क्षणमिति इक्षुयष्टीर्गृहीत्वाऽऽयाति नव प्रतिपूर्णां एकं च खण्डम्, अयं च निर्गच्छति, स प्राप्तः, कस्त्वम्?, आर्यरक्षितोऽहं तदा स तुष्ट उपगूहते, स्वागतम् ? अहं युष्मान् द्रष्टुमागतः,
onal
For Personal & Private Use Only
ainelibrary.org