SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥३०॥ त ताहे सो भणति-अतीहि, अहं सरीरचिंताए जामि, एयाओ य उच्छुलट्ठीओ अम्माए पणामिज्जासि भणिज्जसु य-दिह्रो हारिभद्रीमए अजरक्खितो, अहमेव पढमं दिट्ठो, सा तुहा चिंतेइ-मम पुत्तेण सुंदरं मंगलं दिई, नव पुवा घेत्तघा खंडं च, सोऽवि यवृत्तिः विभागा१ चिंतेइ-मए दिठिवादस्स नव अंगाणि अज्झयणाणि वा घेत्तवाणि, दसमं न य सबं, ताहे गतो उच्छुघरे, तत्थ चिंतेइकिह एमेव अतीमि? गोहो जहा अयाणंतो, जो एएसिं सावगो भविस्सइ तेण समं पविसामि, एगपासे अच्छइ अल्लीणो, तत्थ य ढडुरो नाम सावओ, सो सरीरचिंतं काऊण पडिस्सयं वच्चइ, ताहे तेण दूरहिएण तिन्नि निसीहिआओ कताओ, एवं सो इरियादी ढवरेणं सरेणं करेइ, सो पुण मेहावी तं अवधारेइ, सोऽवि तेणेव कमेण उवगतो, सोर्सि साहूर्ण वंदणयं कयं, सो सावगो न वंदितो, ताहे आयरिएहिं नातं-एस णवसङ्को, पच्छा पुच्छइ-कतो धम्माहिगमो ?, तेण भणियंएयस्स सावगस्स मूलाओ, साहहिं कहियं-जहेस सड्डीए तणओ जो सो कलं हत्थिखंधेण अतिणीतो, कहंति?, ताहे सर्व तदा स भणति-यायाः, अहं शरीरचिन्तायै यामि,एताश्चेक्षुयष्टयो माने दद्या भणेश्व-दृष्टो मयाऽऽयंरक्षितः, अहमेव प्रथम दृष्टः, सा तुष्टा चिन्तयतिमम पुत्रेण सुन्दरं मगलं दृष्ट, नव पूर्वाणि प्रवीतम्यानि खण्डं च, सोऽपि चिन्तयति-मया रष्टिवादस्य नवाङ्गानि अध्ययनानि वा ग्रहीतव्यानि, दशमं च न सर्वे, तदा गत इक्षुगृहे, तत्र चिन्तयति-कथमेवमेव प्रविशामि प्राकृतो यथाऽजानानः, य एतेषां श्रावको भविष्यति तेन समं प्रविशामि, एकपाधै तिष्ठति ॥३०॥ |आलीनः, तत्र च बरो नाम श्वावकः, स शरीरचिन्तां कृत्वा प्रतिश्रयं ब्रजति, तदा तेन दरस्थितेन तिम्रो नैषेधिक्यः कृताः, एवं स इयादि डहुरणार (महता) स्वरेण करोति, स पुनर्मेधावी तदवधारयति, सोऽपि तेनैव क्रमेणोपगतः, सर्वेषां साधनां वन्दनं कृतं. स श्रावको न वन्दितः, तदा आचार्यतिम्-एष नवश्राद्धः, पश्चात्पृच्छति-कुतो धर्माधिगमः, तेन भणितम्-एतस्य श्रावकस्य मूलात्, साधुभिः कथितं-यथेष श्राख्यातनयः यः स कक्य हस्तिस्कन्धेन प्रवेशितः (इति), कथमिति, तदा सर्व Jain Education For Personal & Private Use Only G ainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy