SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ साहेइ, अहं दिठिवातं अज्झाइउं तुज्झ पासं आगतो, आयरिया भणंति-अम्ह दिक्खा अब्भुवगमेण अज्झाइजइ, भणइपवयामि, सोवि परिवाडीए अज्झाइजइ, एवं होउ, परिवाडीए अज्झामि, किं तु मम एत्थ न जाइ पवइउं, अण्णस्थ वच्चामो, एस राया ममाणुरत्तो, अण्णो य लोगो, पच्छा ममं बलावि नेजा, तम्हा अण्णहिं वच्चामो, ताहे तं गहाय अण्णत्थ गता, एस पढमा सेहनिप्फेडिया, एवं तेण अचिरेण कालेण एक्कारस अंगाणि अहिजियाणि, जो दिछिवादो तोसलिपुत्ताणं आयरियाणं सोऽवि अणेण गहितो, तत्थ य अजवइरा सुवंति जुगप्पहाणा, तेसिं दिठिवादो बहुओ अस्थि, ताहे सो तत्थ वच्चइ उज्जेणिं मज्झेणं, तत्थ भद्दगुत्ताण थेराणं अंतियं उवगतो, तेहिंवि अणुवूहितो-धण्णो कतत्थो यत्ति, अहं संलेहियसरीरो, नत्थि ममं निजामओ, तुम निजामओ होहित्ति, तेण तहत्ति पडिस्सुयं, तेहिं कालं करेंतेहिं भण्णइ-मा वइरसामिणा सम अच्छिजासि, वीसु पडिस्सए ठितो पढेजासि, जो तेहिं समं एगमवि राति संवसइ कथयति, अहं रष्टिवादमध्येतं तव पार्यमागतः, आचार्या भणन्ति-अस्माकं दीक्षाया अभ्यपगमेन अध्याप्यते, भणति-प्रव्रजामि, सोऽपि परिपाट्या-16 | ऽध्याप्यते, एवं भवतु, परिपाट्याऽधीये, किन्तु ममात्र न जायते प्रबजितुम् , अन्यत्र व्रजामः, एष राजा मय्यनुरक्तः, अन्यश्च लोकः, पश्चात् मां बलादपि नयेत्, तस्मादन्यत्र व्रजामः, तदा तं गृहीत्वा अन्यत्र गताः, एषा प्रथमा शिष्यनिस्फेटिका, एवं तेनाचिरेण कालेनैकादशाकानि अधीतानि, यो दृष्टिवादस्तोस-1 |लिपुत्राणामाचार्याणां सोऽप्यनेन गृहीतः, तदा चार्यवज्राः श्रूयन्ते युगप्रधानाः, तेषां ( पावे) दृष्टिवादो बहरस्ति, तदा स तत्र व्रजति उज्जयिनीमध्येन, तन्त्र भद्रगुप्तानों स्थविराणामन्तिकमुपगतः, तैरप्यनुबंहितः-धन्यः कृतार्थश्चेति, अहं संलिखितशरीरः, नास्ति मम निर्यापकः, त्वं निर्यापको भवेति, तेन तथेति प्रतिश्रुतं, । तैः कालं कुर्व द्भिः भण्यते-मा ववस्वामिना समं स्थाः, विष्वक प्रतिभये स्थितः पठेः, यस्तैः सममेकामपि रात्रि संवसति Jain Educati o n For Personal & Private Use Only Jiainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy