________________
आवश्यक
॥३०२॥
AGRICURRC
सो तेहिं अणु मरइ, तेण य पडिस्सुतं, कालगए गतो वइरसामिसगासं, बाहिं ठितो, तेऽवि सुविणयं पेच्छंति, तेसिं पुण थोवमवसिढ़ जातं, तेहिं वि तहेव परिणामियं, आगतो, पुच्छितो-कत्तो?, तोसलिपुत्ताणं पासातो, अजरक्खितो?, | यवृत्तिः
आम, साहु, सागतं?, कहिं ठितो?, बाहि, ताहे आयरिया भणंति-बाहिठियाणं किंजाइ अज्झाइउं?, किं तुम न याणसि?, विभागः १ | ताहे सो भणइ-खमासमणेहिं अहं भद्दगुत्तेहिं थेरेहिं भणितो-बाहिं ठाएजासि, ताहे उवउजित्ता जाणंति-सुंदरं, न निकारणेण भणंति आयरिया, अच्छह, ताहे अज्झाइउं पवत्तो, अचिरेण कालेण नव पुवा अहिजिया, दसमं आढत्तो घेत्तुं, ताहे अज्जवइरा भणंति-जविताई करेहि, एतं परिकंमं एयस्स, ताणि य सुहुमाणि गाढंताणि य, चउबीसं जवियाणि गहियाणि अणेण, सोऽवि ताव अज्झाइ । इतो य से मायापियरं सोगेण गहियं-उज्जोयं करिस्सामि अंधकारतरं कयं, ताहे ताणि य अपाहिति, तहवि न एइ, ततो डहरतो से भाता फग्गुरक्खिओ, सो पट्टविओ, एहि सवाणिऽवि
स ताननु म्रियते, तेन च प्रतिश्रुतं, कालगते गतो वज्रस्वामिसकाशं, बहिःस्थितः, तेऽपि स्वमं पश्यन्ति, तेषां पुनः स्तोकमवशिष्ठं जातं (स्थितं), तैरपि | तथैव परिणामितम् , आगतः, पृष्टः कुतः ?, तोसलिपुत्राणां पार्थात्, आर्यरक्षितः?, ओं, साधु, स्वागतम् !, क स्थितः ?, बहिः, तदा आचार्या भणन्तिबहिःस्थितानां किं जायतेऽध्येतुं (शक्यतेऽध्यापयितुं), किं त्वं न जानीषे ?, तदा स भण ति-क्षमाश्रमणैरहं भद्रगुप्तैः स्थविरैर्भणितः-बहिः तिष्ठेः, तदोप- | युज्य जानन्ति-सुन्दरं, न निष्कारण भणन्त्याचार्याः, तिष्ठ, तदाऽध्येतुं प्रवृत्तः, अचिरेण कालेन नव पूर्वाण्यधीतानि, दशममारतो ग्रहीतुं, तदा आर्यवज्राद्र
॥३०२॥ भणन्ति-यावकानि कुरु, एतत् परिकमैतस्य, तानि च सूक्ष्माणि गाढान्तानि च, चतुर्विशतिर्यविकानि गृहीतानि अनेन, सोऽपि तावदध्येति । इतश्च | तस्य मातापितरौ शोकेन गृहीती-उद्योतं करिष्यामि अन्धकारतरं कृतं, तदा तौ च सं दिशतः, तथापि नैति, ततो लघुस्तस्य भ्राता फल्गुरक्षितः, सx प्रस्थापितः, एहि सर्वेऽपि
dain Educati
o
nal
For Personal & Private Use Only
www.janelibrary.org