SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ORDERROCURRECR पिवयंति जइ वच्चह, सो तस्स न पत्तियइ, जइ ताणि पबयंति तो तुमं पढमं पवजाहि, सो पबइओ, अज्झाइओ य, अज्जरक्खितो जविएसु अतीव घोलिओ पुच्छइ-भगवं! दसमस्स पुवस्स किं सेसं ?, तत्थ बिंदुसमुद्दसरिसवमंदरेहिं दिलुतं काति, बिंदुमेत्तं गतं ते समुद्दो अच्छइ, ताहे सो विसादमावण्णो, कत्तो मम सत्ती एयस्स पारं गंतुं, ताहे आपुच्छइभगवमहं वच्चामि ?, एस मम भाया आगतो, ते भणंति-अज्झाहि ताव, एवं सो निच्चमेव आपुच्छइ, तओ अजवइरा उवउत्ता-किं ममातो चेव एयं वोच्छिजंतर्ग, ताहे अणेण नातं-जहा मम थोवं आउं, न य पुणो एस एहिति. अतो मतेहिंतो वोच्छिन्जिहिति दसमपुवं, ततोऽणेण विसजिओ, पढिओ दसपुरं गतो । वइरसामीऽवि दक्खिणावहे विहरंति, तेसिं सिंभाधियं जातं, ततोऽणेहिं साहू भणिया-ममारिहं सुंठिं आणेह, तेहिं आणीया, सा तेण कण्णे ठविता, जेमेंतो आसादेहामित्ति, तं च पम्हुई, ताहे वियाले आवस्सयं करेंतस्स मुहपोत्तियाए चालियं पडियं, तेसिं उवओगो जातो प्रवजन्ति यदि व्रजसि, स तस्य न प्रत्येति, यदि ते प्रव्रजन्ति तदा त्वं प्रथमं प्रव्रज, स प्रबजितः, अधीतश्च, आर्यरक्षितो यविकेषु अतीव घूर्णितः पृच्छतिभगवन् ! दशमस्य पूर्वस्य किं शेष ?, तत्र बिन्दुसमुद्रसर्षपमन्दरैः दृष्टान्तं कुर्वन्ति, बिन्दुमात्रं गतं तव समुद्रस्तिष्ठति, तदा स विषादमापन्नः, कुतो मम शक्तिः | एतस्य पारं गन्तुं ?, तदा आपृच्छति-भगवन् ! अहं व्रजामि, एष मम भ्राता आगतः, ते भणन्ति-अधीष्व तावत् , एवं स नित्यमेव आपृच्छति, तत आर्य| वज्रा उपयुक्ताः-किं मदेवैतत् व्युच्छेत्स्यति ?, तदा अनेन ज्ञात-यथा ममायुः स्तोक, न च पुनरेष आयास्यति, अतो मत् ब्युच्छेत्स्यति दशमं पूर्व, ततोऽनेन | विसृष्टः, प्रस्थितो दशपुरं गतः । वज्रस्वाम्यपि दक्षिणापथे विहरन्ति, तेषां श्लेष्माधिक्यं जातं, ततोऽमीभिः साधवो भणिता:-ममाहां सुण्ठीमानयत, तैरा| नीता, सा तैः कर्णे स्थापिता, जेमन भास्वादयिष्यामीति, तच्च विस्मृतं, तदा विकाले आवश्यकं कुर्वतो मुखपोतिकया चालिता पतिता, तेषामुपयोगो जातः dain Educ a tional For Personal & Private Use Only O w.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy