________________
आवश्यक
॥३०॥
अहो पमत्तो जातोऽहं, पमत्तस्स य नत्थि संजमो, त सेयं खलु मे भत्तं पञ्चक्खाएत्तए, एवं संपेहेति, दुभिक्खं च बार
हारिभद्रीसवरिसियं जायं, सबतो समंता छिन्ना पंथा, निराधारं जायं, ताहे वइरसामी विजाए आहडपिंडं आणेऊण पवइयाण
यवृत्तिः
विभाग:१ देइ, भणइ य-एवं बारसवरिसे भोत्तवं, भिक्खा य नत्थि, जइ जाणह उस्सरंति संजमगुणा तो भुंजह, अह जाणह नवि तो भत्तं पच्चक्खामो, ताहे भणंति-किं एरिसेण विजापिंडेण भुत्तेणं?, भत्तं पच्चक्खामो, आयरिएहि य पुवमेव नाऊण सिस्सो वइरसेणो नाम पेसणेण पट्टवियओ, भणियओ य-जाहे तुमं सतसहस्सनिप्फणं भिक्खं लहिहिसि ताहे|8 जाणिज्जासि-जहा नहें दुभिक्खंति । तओ वइरसामी समणगणपरिवारिओ एगं पवयं विलग्गिउमारद्धो, एत्थ भत्तं पच्चक्खामोत्ति । एगो य तत्थ खुडओ साहहिं वुच्चइ-तुमं वच्च, सो नेच्छइ, ताहे सो एगमि गामे तेहिं विमोहिओ, पच्छा गिरि विलग्गा, खुड्डतो ताण य गइमग्गेण गंतूण मा तेसिं असमाही होउत्ति तस्सेव हेट्ठा सिलातले पाओवगतो,
अहो प्रमत्तो जातोऽहं, प्रमत्तस्य च नास्ति संयमः, तच्छ्रेयः खलु मम भक्तं प्रत्याख्यातुम् , एवं संप्रेक्षते, दुर्भिक्षं च द्वादशवार्षिकं जातं, सर्वतः समन्तात् |छिन्नाः पन्थानः, निराधार जातं, तदा वज्रस्वामी विद्याहृतं पिण्डमानीय प्रबजितेभ्यो ददाति, भणति च-एवं द्वादश वर्षाणि भोक्तव्यं, भिक्षा च नास्ति, यदि | जानीथ-उत्सर्पन्ति संयमगुणास्तदा भुङ्गध्वं, अथ जानीथ नैव तदा भक्तं प्रत्याख्यामः, तदा भणन्ति-किमीदृशेन विद्यापिण्डेन भुक्तेन ?, भक्तं प्रत्याख्यामः, आचार्यश्च | पूर्वमेव ज्ञात्वा शिष्यो वज्रसेनो नाम प्रेषया प्रस्थापितः, भणितश्च-यदा त्वं शतसहस्रनिष्पन्नां भिक्षा लभेथास्तदा जानीयाः-यथा नष्टं दुर्भिक्षमिति । ततो वन-16 | स्वामी श्रमणगणपरिवृत एक पर्वतं विलगितुमारब्धः, अत्र भक्तं प्रत्याख्याम इति । एकश्च तन्त्र क्षुल्लकः साधुभिरुच्यते-त्वं व्रज, स नेच्छति, सदा स एकस्मिन् ग्रामे तैर्विमोहितः, पश्चात् गिरि विलग्नाः, क्षुल्लकः तेषां च गतिमार्गेण गत्वा मा तेषामसमाधिभूरिति तस्यैवाधस्तात् शिलातले पादपोपगतः,
॥३०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org