SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ततो सो उण्हेण नवनीतो जहा विरातो अचिरेण चेव कालगतो, देवेहि महिमा कया, ताहे आयरिया भणंति-खुड्डएण हूणो दुगुणाणियसद्धासंवेगा भणंति-जइ ताव बालएण होतएण साहिओ अट्ठो तो किं अम्हे ण। सुंदरतरं करेमो ?, तत्थ य देवया पडिणीया, ते साहूणो सावियारूवेण भत्तपाणेण निमंतेइ, अज भे पारणयं, पारेह, ताहे आयरिएहिं नायं-जहा अचियत्तोग्गहोत्ति, तत्थ य अब्भासे अण्णो गिरी तं गया, तत्थ देवताए काउस्सग्गो कतो, |सा आगंतूण भणइ-अहो मम अणुग्गहो, अच्छह, तत्थ समाहीए कालगता, ततो इंदेण रहेण वंदिया पदाहिणीकरितेण, तरुवरतणगहणादीणि पासल्लाणि कताणि, ताणि अजवि तहेव संति, तस्स य पवयस्स रहावत्तोत्ति नाम जायं । तंमि य भगवंते अद्धनारायसंघयणं दस पुवाणि य वोच्छिण्णा । सो य वइरसेणो जो पेसिओ पेसणेण सो भमंतो सोपारयं पत्तो, तत्थ य साविया अभिगता ईसरी, सा चिंतेइ-किह जीविहामो ? पडिक्कओ, नत्थि, ताहे सयसहस्सेण तद्दिवसं भत्तं १ ततः स उष्णेन यथा नवनीतं विलीनोऽचिरेण कालेनैव कालगतः, देवैर्महिमा कृतः, तदा आचार्या भणन्ति-क्षुल्लकेन साधितोऽर्थः, ततस्ते साधवो | द्विगुणानीतश्रद्धासंवेगा भणन्ति-यदि बालकेन सता तावत् साधितोऽर्थः तदा किं वयं सुन्दरतरं न कुर्मः, तत्र च देवता प्रत्यनीका, तान् साधून श्राविकारूपेण | भक्तपानेन निमन्त्रयति, अद्य भवतां पारणकं, पारयत, तदा आचार्यैति-यथा अप्रीतिकावग्रह इति, तत्र चाभ्यासेऽन्यो गिरिस्तं गताः, तत्र देवतायाः कायोत्सर्गः कृतः, साऽऽगत्य भणति-अहो ममानुग्रहः, तिष्ठत, तत्र समाधिना कालगताः, ततः इन्द्रेण रथेन वन्दिताः प्रदक्षिणीकुर्वता, तरुवरतृणगहनानि नतपार्शनि | कृतानि, तान्यद्यापि तथैव सन्ति, तस्य च पर्वतस्य स्थावर्त इति नाम जातम् । तस्मिंश्च भगवति अर्धनाराचसंहननं दश पूर्वाणि च व्युच्छिन्नानि (दशमं | पूर्वं च व्युच्छिन्नं)। स च वज्रसेनो यः प्रेषितः प्रेषया स भ्राम्यन् सोपारकं प्राप्तः, तत्र च श्राविका अभिगता (अभिगतजीवाजीवा) ईश्वरी, सा चिन्स| यति-कथं जीविष्यामः , प्रतिक्रिया (भाधारो) नास्ति, तदा शतसहस्रेण तद्दिवसे भक्तं dain Educatio n al For Personal & Private Use Only X anelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy