________________
आवश्यक
॥३०४||
निफाइयं, चिंतियं-इत्थ अम्हे सबकालं उजितं जीविए, माइदाणिं पत्थेव देहबलियाए वित्तिं कप्पेमो, नत्थि पडिक्कओ80
हारिभद्रीतो एत्थ सयसहस्सनिष्फण्णे विसं छोढूण जेमेऊण सनमोकाराणि कालं करेमो, तं च सन्जितं, नवि ता विसेणं संजोइ-
यवृत्तिः जइ, सो य साहू हिंडतो संपत्तो, ताहे सा हट्टतुट्ठा तं साहुं तेण परमण्णेण पडिलाभेति, तं च परमत्थं साहइ, सो साहू विभागः१ भणइ-मा भत्तं पच्चक्खाह, अहं वइरसामिणा भणिओ-जया तुमं सतसहस्सनिष्फण्णं भिक्खं लहिहिसि ततो पए चेव सुभिक्खं भविस्सइ, ताहे पवइस्सह, ताहे सा वारिया ठिता। इओ य तदिवसं चेव वाहणेहिं तंदुला आणिता, ताहे पडिक्कओ जातो, सो साहू तत्थेव ठितो, सुभिक्खं जातं, ताणि सावयाणि तस्संतिए पवइयाणि, ततो वइरसामितस्स पउप्पयं जायं वंसो अवढिओ। इतोय अजरक्खिएहिंदसपुरं गंतूण सबोसयणवग्गोपवावितो माता भगिणीओ, जो सो तस्स खंतओ सोऽवि तेसिं अणुराएण तेहिं चेव समं अच्छइ, न पुण लिंगं गिण्हइ लज्जाए, किह समणो पवइस्सं ?, एत्थ मम धूताओ
| निष्पादितं, चिन्तितम्-अत्र वयं सर्वकालमूर्जितं जीविताः, मेदानी अत्रैव देहबलिकया वृत्ति कल्पयामः, नास्ति आधारस्ततोऽत्र शतसहस्रनिष्पन्ने विषं क्षिप्त्वा जिमित्वा सनमस्काराः कालं कुर्मः, तब सजितं, नैव तावद्विषेण संयुज्यते, स च साधुर्हिण्डमानः संप्राप्तः, तदा स हृष्टतुष्टा तं साधुं तेन परमानेन प्रतिला-16 भयति, तं च परमार्थ साधयति, स साधु गति-मा भक्तं प्रत्याख्यासिष्ट, अहं वज्रस्वामिना भणितः यदा त्वं शतसहस्रनिष्पनां भिक्षा लप्स्यसे ततः प्रभात एव सुभिक्षं भविष्यति, तदा प्रव्रजिष्यथ, तदासा वारिता स्थिता। इतश्च तदिवस एवं प्रवणैस्तन्दुला आनीताः, तदाऽऽधारो जातः, स साधुस्तत्रैव स्थितः, सुभिक्षं जातं, ते सर्वे श्रावकाः तस्यान्तिके प्रबजिताः, ततोवज्रस्वामिनः पदोत्पतनं जातं वंशोऽवस्थितः । इतश्चार्यरक्षितैर्दशपुरं गत्वा सर्वः स्वजनवर्गः प्रवाजितः माता भगिन्यो, यस्तस्य स पिता सोऽप्यनुरागेण तेषां तैः सममेव तिष्ठति, न पुनर्लिङ्गं गृहाति लजया, कथं श्रमणः प्रब्रजिष्यामि?, अन मम दुहितरः
॥३०४॥
janelibrary.org
Jain Educat
For Personal & Private Use Only
i onal