________________
सुहातो नत्तुइओ य, किह तासि पुरओ नग्गओ अच्छिस्सं ?, आयरिया य तं बहुसो २ भणति-पवयसु, सो भणइ-जइ समं जुयलेणं कुंडियाए छत्तएणं उवाहणेहिं जन्नोवइएण य तो पवयामि, आमंति पडिस्सुतं, पवइओ, सो पुण चरणकरणसज्झायं अणुयत्तंतेहिं गेण्हावितवोत्ति, ततो सो कडिपट्टगच्छत्तवाणहकुंडियबंभसुत्ताणि न मुयइ, सेसं सवं परिहरइ । अण्णया चेइयवंदया गया, आयरिएहिं पुर्व चेडरूवाणि गहियाणि भणंति-सबे वंदामो छत्तइल्लं मोत्तुं, ताहे सो चिंतेइएते मम पुत्ता नतुगा य वादजति अहं कीस न वंदिजामि?, ततो सो भणइ-अहं किं न पवइओ?, ताणि भणंतिकुंतो पवइयाण छत्तयाणि भवंति !, ताहे सो चिंतेइ-एताणि वि ममं पडिचोदेंति, ता छड्डेमि, ताहे पुत्तं भणइ-अलाहि, पुत्ता! छत्तएण, ताहे सो भणति-अलाहि, जाहे उण्हं होहिति ताहे कप्पो उवरि कीरहिति, ततो पुणो भणंति-मोत्तूण कुंडइलं, ताहे पुत्तेण भणिओ-मत्तएण चेव सन्नाभूमि गम्मइ, एवं जनोवइयंपि मुयइ, आयरिया भणंति
| स्नुषा नप्तारच, कथं तासां पुरतो नमः स्थास्यामि, आचार्याश्च तं बहुशोर भणन्ति-प्रबज, स भणति-यदि समं युगलेन कुण्डिकया छत्रकेणोपानद्यां यज्ञोपवीतेन च तदा प्रव्रजामि, ओभिति प्रतिश्रुतं, प्रबजितः, स पुनश्चरणकरणस्वाध्यायमनुवर्तयद्भिग्राहयितव्य इति, ततः स कटीपट्टकच्छनोपानत्कुण्डिका-18 ब्रह्मसूत्राणि न मुञ्चति, शेष सर्व परिहरति । अन्यदा चैत्यवन्दका गताः, आचार्य: पूर्व डिम्भरूपाणि ग्राहितानि भणन्ति-सर्वान् वन्दामहे छत्रिणं मुक्त्वा, | तदा स चिन्तयति-एते मम पुत्रा नप्तारश्च वन्द्यन्ते अहं कथं न वन्छ ?, ततः स भणति-अहं किं न प्रवजितः !, तानि भणन्ति-कुतः प्रव्र जितानां छन्त्राणि भवेयुः, तदा स चिन्तयांत-एतान्यपि मां प्रति नोदयन्ति, ततस्त्यजामि, तदा पुत्रं भणति-अलं पुत्र! छत्रेण, तदा स भणति-अलं, यदोष्णं भविष्यति तदा कल्प उपरि करिष्यते, ततः पुनर्भणन्ति-मुक्त्वा कुण्डिकावन्तं, तदा पुत्रेण भणितः-मात्रकेणैवसंज्ञाभूमि गम्यते, एवं यज्ञोपवीतमपि मुञ्चति, आचार्या भणन्ति
Jain Educatio
n
al
For Personal & Private Use Only
www.jainelibrary.org