________________
आवश्यक-
॥३०५॥
ROCOCCASSROOR
को वा अम्हे न याणइ जहा बंभणा !, एवं तेण ताणि सवाणि मुक्काणि, पच्छा ताणि भणंति-सवे वंदामो मोत्तूण कडि- | हारिभद्रीपट्टइलं, ताहे सो भणइ-सह अज्जयपज्जएहिं मा वंदह, अण्णो वंदिहिति ममं, न मुयइ कडिपट्टयं । तत्थ य साहू भत्तप- | यवृत्तिः चक्खातो, ततो कडिपट्टयवोसिरणट्ठयाए आयरिया वण्णेति-एयं मडयं जो वहइ तस्स महलं फलं भवति, पुवं च साहू विभागः१ सण्णिएल्लगा चेव भणंति-अम्हे एतं वहामो, ततो आयरियसयणवग्गो भणइ-अम्हे वहामो, ते भण्डता आयरियसगासं पत्ता, आयरिएहिं भणिया-अम्हं सयणवग्गो किं मा निजरं पावउ ?, तुम्हे चेव भणह-अम्हे वहामो, ताहे सो थेरो भणइकिं एत्थ पुत्ता! बहुया निजरा?, आयरिया भणंति-आमंति, ततो सो भणइ-अहं वहामि, आयरिया भणंति-एत्थ उवसग्गा उप्पजंति, चेडरूवाणि नग्गेति, जइ तरसि अहियासेउं तो वहाहि, अह नाहियासिहि ताहे अम्ह न सुंदर होइ,18 सो भणइ-अहियासेस, जाहे सो उक्खित्तो ताहे तस्स मग्गतो पवइया उडिया, ताहे खुडुगा भणंति-मुयह कडिपट्टयं,
को वाऽस्मान्न जानाति यथा ब्राह्मणा (इति), एवं तेन तानि सर्वाणि मुक्तानि, पश्चात्तानि भणन्ति-सर्वान् वन्दामहे मुक्त्वा कटीपट्टकवन्तं, तदा |स भणति-सह पितृपितामहैा वन्दिवम् , अन्यो वन्दिप्यते मां, न मुञ्चति कटीपर्ट । तत्र च साधुः प्रत्याख्यातभक्तः, ततः कटीपकव्युत्सर्जनायाचार्या वर्ण
यन्ति-एतन मृतकं यो वहति तस्य महत्फलं भवति, पूर्व च साधवः संज्ञिता एव भणन्ति-वयमेतत् वहामः, तत आचार्यस्खजनवर्गो भणति-वयं वहामः, |ते कलहायमाना आचार्यसकाशं प्राप्ताः, आचार्यभणिताः-अस्माकं स्वजनवर्गः किं मा निर्जरी प्रापत् !, ययमेव भणथ-वयं वहामः, तदा स स्थविरो भणतिकिमत्र पुत्र! बही निर्जरा?, आचार्या भणन्ति-ओमिति, ततः स भणति-अहं वहामि, आचार्या भणन्ति-अत्रोपसर्गा उत्पद्यन्ते, चेटरूपाणि ननयन्ति, यदि
॥३०५॥ शक्नोष्यध्यासितुं तदा वह, अथ नाध्यासयसि तदा अस्माकं न सुन्दरं भवति, स भणति-अध्यासिष्ये, यदा सक्षिप्तस्तदा तस्य पृष्ठतः प्रव्रजिता उस्थिताः, तदा क्षुल्लका भणम्ति-मुञ्च कटीप,
Jain Educati
o
nal
For Personal & Private Use Only
mainelibrary.org